आविल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविल वि।

मलिनजलम्

समानार्थक:कलुष,अनच्छ,आविल

1।10।14।2।5

क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु। त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः॥

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविल¦ त्रि॰ आविलति दृष्टिंस्तृणाति विल्--स्तृतौ क।

१ कलुषे अय बिल भेदने बिलप्रकृतिकत्वात् वर्ग्य बमध्य-इतिरायमु॰
“समलक्ष्यत बिभ्रदाबि(वि)लाम्”
“तस्याबि-(वि)लाम्भःपरिशुद्धिहेतोः”।
“ननन्दुरानन्दजलावि(बि)लाक्षाः,” रघुः
“यथा त्वदीयैश्चरितैरनावि(बि)लैः” कुमा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविल¦ mfn. (-लः-ला-लं) Foul, turbid. E. आङ् before विल to break, and क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविल [āvila], a. [आविलति दृष्टिं स्तृणाति विल् स्तृतौ-क Tv.]

Turbid, foul, dirty, muddy; पङ्कच्छिदः फलस्येव निकषे- णाविलं पयः M.2.8; तस्याविलाम्भःपरिशुद्धिहेतोः R.13.36.

Impure, spoiled; Ki.8.37. fig. also; त्वदीयैश्चरि- तैरनाविलैः Ku.5.37.

Dark-coloured, dark-blue, darkish; आविलपयोधराग्रम् V.5.8

Dim, obscure; आविलां मृगलेखाम् R.8.42.

Bedimmed, blurred; प्रवृद्धभत्तया उद्धर्षहृदयास्राविलेक्षणः Bhāg.1.86.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविल mfn. (also written आ-बिलSee. )turbid (as a fluid) , foul , not clear Sus3r. Ragh. Kum. MBh. etc.

आविल mfn. confused

आविल mfn. ( ifc. )polluted by or mixed with.

"https://sa.wiktionary.org/w/index.php?title=आविल&oldid=491408" इत्यस्माद् प्रतिप्राप्तम्