आविश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविश् [āviś], 6 U.

To enter; गौरीगुरोर्गह्वरमाविवेश R.2. 26,3.28.

To take possession of, possess, affect; मूढमाविशन्ति न पण्डितम् H.1.3; so भयम्, मोहः, क्रोधः &c.

To go towards, approach.

To go or attain to a particular state; सुखम्, मन्युम् &c.

To arise. -Caus.

To cause to enter; मष्यावेशित चेतसाम् Bg.12.7.

To possess; K.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविश्/ आ- P. A1. -विशति, -ते( inf. आ-विशम्RV. ii , 24 , 6 )to go or drive in or towards; to approach , enter; to take possession of RV. AV. VS. S3Br. MBh. BhP. R. Mn. etc. ; to sit down , settle MBh. ; to get or fall into; to reach , obtain; to become RV. MBh. R. BhP. etc. : Caus. -वेशयति, to cause to enter or approach; to cause to reach or obtain; to deliver , offer , present; to make known RV. AV. AitBr. MBh. BhP. Ragh. Bhag. etc.

"https://sa.wiktionary.org/w/index.php?title=आविश्&oldid=220654" इत्यस्माद् प्रतिप्राप्तम्