आविष्करण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविष्करण¦ न॰ आविस् + कृ--भावे ल्युट् षत्वम्।

१ प्रकाशने
“असूया गुणेषु दोषाविष्करणम्” सि॰ कौ॰ करणे ल्युट्।

२ प्रकाशसाधने स्त्रियां ङीप्। घञ्। आविष्कारोऽप्युभयत्रपु॰ आविष्कारातिशयश्चाभिधेयवत्प्रतीयते” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविष्करण¦ n. (-णं) Manifestation, making visible E. आविस् and करण making.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविष्करणम् [āviṣkaraṇam] ष्कारः [ṣkārḥ], ष्कारः 1 Manifestation, making visible, showing; असूया गुणेषु दोषाविष्करणम् Sk.

The means of making visible.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविष्करण/ आविष्--करण n. making visible , manifestation Sa1h.

"https://sa.wiktionary.org/w/index.php?title=आविष्करण&oldid=220660" इत्यस्माद् प्रतिप्राप्तम्