आविष्कार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविष्कारः, पुं, (आविस् + कृ + घञ् ।) प्रकाशः ॥ (यथा साहित्यदर्पणे, २ परिच्छेदे । “आविष्कारातिशयञ्चाभिधेयवत् स्फुटंप्रतीयते” ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविष्कार¦ m. (-रः) Becoming or making visible. E. आविस् and कार making.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविष्कार/ आविष्--कार m. making visible , manifestation Sa1h.

"https://sa.wiktionary.org/w/index.php?title=आविष्कार&oldid=491409" इत्यस्माद् प्रतिप्राप्तम्