आविष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविष्टः, त्रि, (आ + विश + क्तः ।) प्रेतवाहितः । भूतादिग्रस्तः । इति त्रिकाण्डशेषः ॥ आवेशयुक्तः । निविष्टः ॥ (उपहतः । यथा कामन्दकः, “आविष्टैव दुःखेन हृद्गतेन गरीयसा” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविष्ट¦ त्रि॰ आ + विष--क्त।

१ भूतादिग्रस्ते,

२ आवेशयुक्ते,

३ निविष्टे

४ व्याप्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Entered.
2. Possessed, (by a demon, &c.)
3. Possessed, engrossed, (by any sentiment or feeling.) E. आविश to enter, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविष्ट [āviṣṭa], p. p.

Entered.

Possessed (by an evil spirit); आविष्टासि गृहे शून्ये सा त्वं परवशंगता Rām.2.12.18; K.12,167,318.

Possessed of, seized or filled with, full of, overpowered or overcome; भय˚, क्रोध˚, निद्रा˚; कृपयाविष्टम् Bg.2.1; भोगिनः कञ्चुकाविष्टाः Pt.1.65 covered with, clad in.

Engrossed or occupied in, intent on (तत्पर, उद्युक्त). -Comp. -लिङ्ग a. (noun) which in every relationship preserves its own gender (नियतलिङ्ग),e. g. प्रधानम्, अर्धः, उपसर्जनम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविष्ट/ आ-विष्ट mfn. entered BhP. Katha1s. etc.

आविष्ट/ आ-विष्ट mfn. being on or in BhP. R.

आविष्ट/ आ-विष्ट mfn. intent on L.

आविष्ट/ आ-विष्ट mfn. possessed (by a demon etc. )

आविष्ट/ आ-विष्ट mfn. subject to , burdened with

आविष्ट/ आ-विष्ट mfn. possessed , engrossed

आविष्ट/ आ-विष्ट mfn. filled (by any sentiment or feeling) MBh. AitBr. Hariv. Katha1s. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=आविष्ट&oldid=491411" इत्यस्माद् प्रतिप्राप्तम्