आविष्टः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविष्टः, त्रि, (आ + विश + क्तः ।) प्रेतवाहितः । भूतादिग्रस्तः । इति त्रिकाण्डशेषः ॥ आवेशयुक्तः । निविष्टः ॥ (उपहतः । यथा कामन्दकः, “आविष्टैव दुःखेन हृद्गतेन गरीयसा” ।)

"https://sa.wiktionary.org/w/index.php?title=आविष्टः&oldid=116173" इत्यस्माद् प्रतिप्राप्तम्