आविस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविः, [स्] व्य, (अवते । उङ्शब्दे + इर् ।) प्राका- श्यम् । प्रस्फुटत्वं । तत्पर्य्यायः । प्राटुः २ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविस् अव्य।

स्फुटम्

समानार्थक:प्रादुस्,आविस्

3।4।12।2।2

पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम्. प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविस्¦ अव्य॰ आ + अव--इसुन्। प्रकाशे। कृभ्वस्तियोगेऽस्यगतित्वम्। एतेन सह भूधातुः प्रकाशार्थे यथा आवि-र्भावः, कृञ्धातुः प्रकाशकरणेऽर्थे यथा आविष्कारः।
“स्वरादिपाठात् अव्ययत्वम्
“तेषामाविरभूत् ब्रह्मा परि-म्लानमुखश्रियाम्” कुमा॰ देवानां कार्य्यसिद्ध्यर्थमावि-र्भवति सा यदा” देवीमा॰।
“आचार्य्यकं विजयि मान्म-[Page0831-a+ 38] थमाविरासीत्”
“सरसक्षतमण्डितमाविष्कुरुते भुजा-मूलम्” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविस्¦ ind. Manifest, evident. E. आङ् before उङ् to sound, इर् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविस् [āvis], ind. A particle meaning 'before the eyes', openly', 'evidently' (usually prefixed to the roots अस्, भू and कृ); आचार्यकं विचयि मान्मथमाविरासीत् Māl.1.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविस् ind. (said to be connected with वहिस्and अव; or fr. आ-विद्BRD. ; cf. Gk. ? ; Lat. ex ?) , before the eyes , openly , manifestly , evidently RV. AV. VS.

"https://sa.wiktionary.org/w/index.php?title=आविस्&oldid=491412" इत्यस्माद् प्रतिप्राप्तम्