आवी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवी¦ स्त्री अवीरेव स्वार्थे अण् ङीप्। रजस्वलायां

१ नार्य्यां

२ गर्भवत्याञ्च।
“गर्भस्पन्दनमावीनां प्रणाशःश्यावपाण्डुता” सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवी¦ f. (-वी) Pain of child-birth.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवी [āvī], f. [अवीरेव स्वार्थे अण्]

A woman in her courses.

A pregnant woman.

The pangs of child-birth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवी f. pl. ( यस्)pangs of childbirth Sus3r.

आवी/ आ- P. -वेति(but also -वयतिNigh. ii , 8 ; pf. -विवाय, etc. )to undertake; to hasten near , approach RV. ; to grasp , seize AitUp. ; to drive on or near RV. : Intens. ( Pot. 3. pl. आ-ववीरन्TS. iii , 2 , 9 , 5 )to tremble , be agitated; (for the noun आवीSee. आवि, and for आवीf. See. आव्य.)

"https://sa.wiktionary.org/w/index.php?title=आवी&oldid=491413" इत्यस्माद् प्रतिप्राप्तम्