आवुत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवुत्त पुं।

भगिनीपतिः

समानार्थक:आवुत्त

1।7।12।1।1

भगिनीपतिरावुत्तो भावो विद्वानथावुकः। जनको युवराजस्तु कुमारो भर्तृदारकः॥

पत्नी : भगिनी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवुत्तः [āvuttḥ], A sister's husband; brother-in-law; U.1; &Sacute.6.

"https://sa.wiktionary.org/w/index.php?title=आवुत्त&oldid=220745" इत्यस्माद् प्रतिप्राप्तम्