आवृत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्तः, त्रि, (आङ् + वृत् + क्तः ।) कृतावरणः । आवृतः । इत्यमरटीका ॥ (अभ्यस्तः, क्रमवैप- रीत्येन स्थापितः, प्रतिनिवृत्तः, पलायितः, उद्व- र्त्तितः, परिवर्त्तितः । यथा उत्तरचरिते, “स कृत्स्न एव सन्दर्भोऽस्माकमावृत्तः” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्त वि।

क्रमः

समानार्थक:आनुपूर्वी,आवृत्त,परिपाटी,अनुक्रम,पर्याय

2।7।36।5।2

उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्. प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः। वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः। व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः। आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्त¦ त्रि॰ आ + वृत--क्त।

१ पुनःपुनरभ्यस्ते

२ आवर्त्त्यमाने च

३ परावृत्ते

४ प्रतिनिवृत्ते च
“आवृत्तानां गुरुकुलात् विप्राणां[Page0831-b+ 38] पूजकोभवेत्” मनुः।
“कश्चिद्धीरः प्रत्यगात्मानमेक्षदवृत्तचक्षुरमृतत्वमिच्छन्” कटोप॰
“आवृत्तं व्यावृत्तं चक्षुःश्रोत्रादिकमिन्द्रियजातं विषयाद्यंस्य” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Whirled, stirred, turned round.
2. Reverted, averted.
3. Retreated, fled. E. आङ् before वृत् to be, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्त [āvṛtta], p. p.

Turned round, whirled, returned; आवृत्तवृन्तशतपत्रनिभम् Māl.1.29.

Repeated; द्विरावृत्ता दश द्विदशाः Sk.

Learnt (by heart), studied; U.6.

Reverted, returned.

Averted.

Retreated, fled.

Upside down (अधोमुख); (इत्यूर्ध्वेषु) अथावृत्तेषु Chān. Up.2.2.2. -त्तम् Addressing a prayer or songs to a god

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्त/ आ-वृत्त mfn. turned round , stirred , whirled

आवृत्त/ आ-वृत्त mfn. reverted , averted

आवृत्त/ आ-वृत्त mfn. retreated , fled

आवृत्त/ आ-वृत्त n. addressing a prayer or songs to a god.

"https://sa.wiktionary.org/w/index.php?title=आवृत्त&oldid=491417" इत्यस्माद् प्रतिप्राप्तम्