आवृत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्य/ आ-वृत्य ind.p. having covered etc. S3ak. MBh. etc.

आवृत्य/ आ-वृत्य ind.p. having turned , turning towards , etc.

"https://sa.wiktionary.org/w/index.php?title=आवृत्य&oldid=220784" इत्यस्माद् प्रतिप्राप्तम्