आवृष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृष्टि¦ स्त्री आ + वृष--क्तिन्। सम्यग्वर्षणे
“भूयश्च शतवार्षिक्यामनावृष्टावनम्भसि” देवीमा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृष्टिः [āvṛṣṭiḥ], f. Raining, a shower of rain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृष्टि/ आ-वृष्टि f. id. (both only in comp. with निस्).

"https://sa.wiktionary.org/w/index.php?title=आवृष्टि&oldid=491420" इत्यस्माद् प्रतिप्राप्तम्