आवेग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेगः, पुं, (आङ् + विज् + घञ् ।) त्वरा । इति हेमचन्द्रः ॥ (यथा दशरूपके, -- “आवेगः सम्भमोऽस्मिन्नभिसरजनिते शस्त्रना- गादियोगो वातात् पांशूपदिग्धस्त्वरितपदगति- र्वर्षजे पिण्डिताङ्गः” । यथा अमरुशतके ८, ३ । “आवेगादवधीरितः प्रियतमस्तूष्णींस्थितस्तत्- क्षणात्” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेग¦ पु॰ आ + विज--घञ्। उत्कण्ठाजनके त्वरान्विते चमानसे वेगे। वेगश्च क्रियाजन्यः गुणविशेषः मानसवेगस्योत्कण्ठादिसाधनत्वे आवेगत्वम्।
“सावेगमग्राङ्गुलिरस्यतूणौ” किरा॰।

२ व्यभिचारिभावभेदे। व्यभिचारिणस्तुसा॰ द॰ दर्शिता यथा निर्वेदावेगदैन्यश्रममदजडताऔग्र्यमौहौ विबोधः” इत्यादयः। तत्र आवेगः सम्भ्रमस्तत्रवर्षजे पीडिताङ्गता। उत्पातजे स्तब्धताङ्गे धूमा-द्याकुलताग्निजे। राजविद्रवजादेस्तु शस्त्रनागादियोजनम्। गजादेः स्तम्भकम्पादिः पांश्वाद्याकुलतानिलात्। इष्टाद्धर्षाः शुचोऽनिष्टाज्ज्ञेयाश्चान्ये यथायथम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेग¦ m. (-गः)
1. Hurry, haste.
2. Flurry, agitation. f. (-गी) A potherb, (Convulvulus argenteus.) E. आङ् before विज् to be alarmed, घञ् and ङीप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेगः [āvēgḥ], 1 Uneasiness, anxiety, excitement, agitation, flurry; अलमावेगेन Ś.3.7; Amaru.22; शोक˚, दुःख˚, साध्वस˚ &c. किमस्थानमिदमावेगस्य Nāg.5.

Hurry, haste; Ś.4.

Agitation, regarded as one of the 33 subordinate feelings. -गी N. of a tree (वृद्धदारकवृक्ष; Mar. म्हैसवेल).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेग/ आ-वेग m. ( विज्) , hurry or haste produced by excitement

आवेग/ आ-वेग m. flurry , agitation S3ak. Mr2icch. Katha1s. Kir. etc.

"https://sa.wiktionary.org/w/index.php?title=आवेग&oldid=491421" इत्यस्माद् प्रतिप्राप्तम्