आवेगः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेगः, पुं, (आङ् + विज् + घञ् ।) त्वरा । इति हेमचन्द्रः ॥ (यथा दशरूपके, -- “आवेगः सम्भमोऽस्मिन्नभिसरजनिते शस्त्रना- गादियोगो वातात् पांशूपदिग्धस्त्वरितपदगति- र्वर्षजे पिण्डिताङ्गः” । यथा अमरुशतके ८, ३ । “आवेगादवधीरितः प्रियतमस्तूष्णींस्थितस्तत्- क्षणात्” ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेगः [āvēgḥ], 1 Uneasiness, anxiety, excitement, agitation, flurry; अलमावेगेन Ś.3.7; Amaru.22; शोक˚, दुःख˚, साध्वस˚ &c. किमस्थानमिदमावेगस्य Nāg.5.

Hurry, haste; Ś.4.

Agitation, regarded as one of the 33 subordinate feelings. -गी N. of a tree (वृद्धदारकवृक्ष; Mar. म्हैसवेल).

"https://sa.wiktionary.org/w/index.php?title=आवेगः&oldid=220818" इत्यस्माद् प्रतिप्राप्तम्