आवेदक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेदक¦ त्रि॰ आ + विद--णिच्--ण्वुल्।

१ विज्ञापके
“स्मृत्या-चारव्यपेतेन मार्गेणाधर्षित परैः। आवेदयति चेद्राज्ञे व्यव-हारपदं हि तदिति” स्मृत्युक्ते व्यवहारोत्थापके

२ वादिनि च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेदक¦ mfn. (-कः-का-कं) One who makes known. m. (-कः)
1. An ap- pellant, a suitor.
2. An informer. E. आङ् before विद् to know, causal form, वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेदक [āvēdaka], a. Making known, reporting, communicating,

कः One who makes known, an informer.

A suitor, plaintiff; śukra.4.586.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेदक/ आ-वेदक mfn. ifc. making known , reporting , announcing

आवेदक/ आ-वेदक m. an appellant , a suitor

आवेदक/ आ-वेदक m. one who makes known , an informer.

आवेदक/ आ-वेदक etc. See. आ-1. विद्.

"https://sa.wiktionary.org/w/index.php?title=आवेदक&oldid=491422" इत्यस्माद् प्रतिप्राप्तम्