सामग्री पर जाएँ

आवेदन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेदनम्, क्ली, (आङ् + विद् + ल्युट् ।) निवेदनं । (विज्ञापनम् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेदन¦ न॰ आ + विद--णिच्--ल्युट्।

१ विज्ञापने व्यवहा-

२ रोत्थापने (नालिशकरा)
“राज्ञे कुर्य्यात् पूर्ब्बमावेद-नं यः” इति नारदः। आवेद्यते अनेन करणे ल्युट्। व्यावहारोत्थापके

३ भाषापत्रे (आरजी) तल्लक्ष-णादि स्मृतौ दर्शितं यथा
“प्रत्यर्थिनोऽग्रतोलेख्यंयथावेदितमर्थिना। समामासतदर्द्धाहर्नामजात्यादि-[Page0832-a+ 38] चिह्नितम्” या॰ स्मृ॰।
“निवेश्य कालं वर्षञ्च मासं पक्षंतिथिं तथा। वेलां प्रदेशं विषयं स्थानं जात्याकृतीवयः। साध्यं प्रमाणं द्रव्यञ्च संख्यां नाम तथात्मनः। राज्ञां च क्रमशोनाम निवासं साध्यनाम च। क्रमात्पितॄणां नामानि पीडामाहर्त्तृदायकौ। क्षमालिङ्गानिचान्यानि पक्षं संकल्प्य कीर्त्तयेत्” कात्या॰।
“अर्थवत्-क्रमसंयुक्तं परिपूर्णमनाकुलम्। साध्यवद्वाचकपदं प्रकृता-र्थानुबन्धि च। प्रसिद्धमविरुद्धञ्च निश्चितं साधनक्षमम्। संक्षिप्तं निखिलार्थञ्च देशकालाविरोधि च। वर्षर्त्तु-मासपक्षाहर्वेलादेशप्रदेशवत्। स्थानावसथसाध्याख्या-जात्याकारवयोयुतम्। साध्यप्रमाणसंख्यावदात्मप्रत्यर्थिनामच। परात्मपूर्ब्बजानेकराजनामभिरङ्कितम्। क्षमालिङ्गा-त्मपीडावत् कथिताहर्त्तृदायकम्। यदावेदयते राज्ञेतद्भाषेत्यभिधीयते” नार॰ अत्र विशेषः वीरमि॰।
“देशश्चैवतथा स्थानं सन्निवेशस्तथैव च। जातिः संज्ञा निवासश्चप्रमाणं क्षेत्रनाम च। पितृपैतामहञ्चैव पूर्ब्बराजानुकीर्त्त-नम्। स्थावरेषु विवादेषु दशैतानि निवेशयेत्” कात्या॰संख्याविशेषनिर्द्देशे
“आसनं शयनं यानं ताम्रं कांस्य-मयोमयम्। धान्यमश्ममयं यच्च द्विपदञ्च चतुष्पदम्। मणिमुक्ताप्रबालानि हीरकं रूप्यकाञ्चनम्। यदि द्रव्यसमूहःस्यात् संख्या कार्य्या तदैव तु। यस्मिन् देशे च यद्द्रव्यंयेन मानेन मीयते। तेन तस्मिंस्तदा संख्या कर्त्तव्याव्यवहारिभिः” हारी॰
“देशकालविहीनश्च द्रव्यसंख्याविवर्ज्जितः। क्रियामानविहीनश्च पक्षोनादेय इष्यते” कात्या॰। क्रिया प्रमाणं, मानं साध्यपरिमाणम्। भाषादोषाश्च नारदोक्ता यथा।
“अन्यार्थमर्थहीनञ्चप्रमाणागमवर्ज्जितम्। लेख्यहीनाधिकं भ्रष्टं भाषादोषाउदाहृताः” इति विभज्य तेषां लक्षणान्याह स एव।
“अर्थे साधारणेऽप्येकोऽसम्बन्धोऽथानियुक्तकः। लेखयेत्यन्तु भाषार्थमन्यार्थं तं विदुर्बुधाः। ब्रह्महायमिति द्वेषात्क्रोधाद्वापि वदेत्तु यः। साध्यञ्च मोचयेत् पश्चादर्थहीनन्तुतं विदुः। गणिते लिखिते मेये तथा क्षेत्रगृहा-दिषु। यत्र संख्या न निर्दिष्टा सा प्रमाणविवर्ज्जिता। विद्यया प्राप्तमर्थार्थं लब्धं क्रीतं क्रमागतम्। न त्वेवंलिख्यते यत्र सा भाषा स्यादनागमा। समा मासस्तथापक्षस्तिथिर्वारस्तथैव च। यत्रैतानि न लिख्यन्ते लेख्य-हीनां तु तां विदुः” लेखयित्वा तु तां भाषामनि-र्दिष्टे तथोत्तरे। निर्दिशेत् साक्षिणः पूर्ब्बमधिकां तां[Page0832-b+ 38] विनिर्दिशेत्। यत्र स्यात्तु यथापूर्ब्धं निर्दिष्टं पूर्व्व-वादिना। सन्धिग्धमेव लेख्येन भ्रष्टां भाषां तु तांविदुः”। भाषादोषान्तरमाह” कात्या॰। अप्रसिद्धं नि-राबाधं निरर्थं निःप्रयोजनम्। असाध्यं वा विरुद्धं वापक्षाभासं विवर्ज्जयेत्”। तत्र अप्रसिद्धमाह वृह॰
“नकेनचित् कृतोयस्तु सोऽप्रसिद्ध उदाहृतः”। यथा हलसहस्रकृष्टं क्षेत्रमपहृतम्” वीरमि॰
“मदीयं शशविषाणं गृहीत्वान प्रयच्छति” मिता॰
“स्वल्पापराधः स्वल्पार्थो निरर्थक इतिस्मृतः” वृह॰
“यथाहमनेन सस्मितमीक्षित इति” स्मृति-चन्द्रिका।
“कार्य्यबाधाविहीनस्तु विज्ञेयोनिंष्प्रयो-जनः” वृह॰।
“यथाऽयं देवदत्तोमदीयगृहसन्निधौसुस्वरमधीते इत्यादि” मिता॰ निरर्थकनिष्प्रयोजनौअन्यथाऽपि वृह॰ लक्षितौ यथा
“कुसीदाद्यैः पदैर्हीनोव्यवहारोनिरर्थकः। वाक्पारुष्यादिभिश्चैव विज्ञे-योनिष्प्रयोजनः”।
“कुसीदमृणदानं तत्प्रभृतिभिश्च-तुर्द्दशभिरर्थविषयव्यवहारैः हीनो निरर्थकः, पारुष्यादिभि-हिंसात्मकैश्चतुर्भिर्हीनोनिष्प्रयोजनः” वीरमि॰। असा-ध्यविरुद्धावाह वृह॰।
“ममानेन प्रदातव्यं शशशृङ्गकृतंधनुः। असम्भाव्यमसाध्यं तं पक्षमार्हुमनीषिणः। यस्मिन्नावेदिते पक्षे प्राड्विवेकेऽथ राजनि। पुरेराष्ट्रे विरोधः स्याद्विरुद्धः सोऽभिधीयते” अन्येऽपिपक्षाभासाः स्मृतिचन्द्रिकायामुक्ता यथा
“भिन्न-क्रमोव्युत्क्रमार्थः प्रकीर्ण्णार्थो निरर्थकः। अतीत-कालोवा द्विष्ठःपक्षोनादेय इष्यते। यथास्थानानिवेशेननैव पक्षार्थकल्पना। गम्यते तेन पक्षः स भिन्नक्रम उदा-हृतः”। व्यत्यस्ताक्षरसन्निवेशोभिन्नक्रम इत्यर्थः। व्युत्-क्रमार्थो व्यवहितान्वयेनार्थबोधक्वः। प्रकीर्ण्णार्थोऽस-ङ्कलितार्थः।
“मूलमर्थं परित्यज्य तद्गुणोयत्र लिख्यते। निरर्थकः स वै पक्षो भूतसाधनवर्ज्जितः। भूतकालमति-क्रान्तं द्रव्यं यत्र हि लिख्यते। अतीतकालः पक्षोऽसौप्रमाणे सत्यविस्मृतः। यस्मिन् पक्षे द्विधा साध्यं भिन्नकाल-विमर्षणम्। विमृष्यते क्रियाभेदात् द्विष्ठः स इह चोच्यते”। अन्ये च भाषाया दोषास्तत्रैवोक्ताः।
“अन्याक्षरनिवेशेनअन्यथागमनेन च। आकुलं तु भवेल्लेख्यं क्रिया चैवा-कुला भवेत्। साधनं सह साध्येन निर्द्दिष्टं यत्र लेखयेत्। उक्तिक्रमविहीनत्वात् सोऽपि पक्षो न सिद्ध्यति। विरु-द्धश्चाविरुद्धश्च द्वावप्यर्थौ निवेशितौ। एकस्मिन् यत्र दृश्येतेतं पक्षं दूरतस्त्यजेत्। परापरविरुद्धानि यः पदानि[Page0833-a+ 38] निवेशयेत्। विरुद्धपदसंकीर्ण्णा भाषा तस्य न सिध्यति” अनेकपदसंकीर्ण्णस्य दुष्यत्वं च युगपत्तत्साधनायोग्यस्थलेएव। क्रमेण तु तत्साधनयोग्यत्वे तदपि ग्राह्यमेव
“बहु प्रतिज्ञंयत् कार्य्यं व्यवहारेषु निश्चितम्। कामं तदपि गृह्णीयाद्राजातत्त्वबुभुत्सयेति” कात्या॰ उक्तेः भाषापत्रञ्च संस्कृतदेशभा-षान्यतरेण यथाबोधं लेख्यम् मूर्खाणामपि वादिप्रतिवादितादर्शनात् अतएव अध्यापनेऽपि तथात्वं विष्णु ध॰ उक्तम्।
“संस्कृतैः प्राकृतैर्वाक्यैर्यः शिष्यमनुरूपतः। देशभाषाद्युपा-यैश्च बोधयेत् स गुरुः स्मृतः” इति। येन सर्वेषामवबोधस्तथालेख्यम् व्य॰ त॰ रघु॰। तच्च यावदुत्तरं पाण्डुलेखं कृत्वाशोधनीयम् यथोक्तं पूर्ब्बपक्षं स्वभावोक्तं प्राड्विवेकोऽभि-लेखयेत्। पाण्डुलेखेन फलके ततः पत्रे निवेशयेत्” वृह॰।
“पाण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत्। ऊनाधिकं तु संशोध्य पश्चात् पत्रे निवेशयेत्। शोधयेत् पूर्ब्बवादन्तु यावन्नोत्तरदर्शनम्। अवष्टब्धस्योत्तरेणनिवृत्तं शोधनं भवेत्” नार॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेदन¦ n. (-नं) Representing, addressing or apprising respectfully. E. आङ् and वेदन informing.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेदनम् [āvēdanam], 1 Communicating, reporting, or addressing respectfully.

Representation.

Stating a complaint (in law); राज्ञे कुर्यात् पूर्वमावेदनं यः Nārada.

A plaint; Śukra 4.66

Marriage; न विवाहविधावुक्तं विधवावेदनं पुनः Ms.9.65.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेदन/ आ-वेदन n. announcing , informing AitBr.

आवेदन/ आ-वेदन n. stating a complaint

आवेदन/ आ-वेदन n. addressing or apprising respectfully.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेदन न.
(आ + विद् + ल्युट्) दीक्षित को निर्देश देने का कृत्य, मा.श्रौ.सू. 7.2.1.26; 7.2.1.54 भी देखें, बौ.श्रौ.सू. 25.31.13; अध्वर्यु द्वारा घोषणा किया जाना कि यजमान को दीक्षा मिल गई है, आप.श्रौ.सू. 1०.11.5-6 (आवेदयाति)।

"https://sa.wiktionary.org/w/index.php?title=आवेदन&oldid=491423" इत्यस्माद् प्रतिप्राप्तम्