आवेष्ट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेष्ट् [āvēṣṭ], 1 P.

to surround; तृणैरावेष्टयते रज्जुः is made or formed of straw. Pt.1.331.

To throttle, strangle; पीडाकर्षांशुकावेष्टपादाध्यासे शतं दमः Y.2.217.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेष्ट्/ आ- A1. -वेष्टते, to spread over S3Br. : Caus. -वेष्टयति, to envelop , cover S3Br. Sus3r. ; to keep together; to close (the hand) MBh. : Pass. -वेष्ट्यते, to be twisted (as a rope) Hit.

"https://sa.wiktionary.org/w/index.php?title=आवेष्ट्&oldid=220895" इत्यस्माद् प्रतिप्राप्तम्