आशंसा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशंसा, स्त्री, (आङ् + शन्स + अङ् + टाप् ।) इच्छा । आकाङ्क्षा । इति हेमचन्द्रः ॥ (रघवंशे, १२ । ४४ । “निदधे विजयाशंसां चापे सीताञ्च लक्षणे” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशंसा¦ स्त्री आ + शस--अ। अप्राप्तस्य

१ प्राप्तीच्छायाम्,

२ इष्टार्थाशंसने च।
“निदधे विजयाशंसां चापे सीताञ्चलक्ष्मणे” रघुः
“आशंसायां भूतवच्च”
“आशंसावचने” तिङ्” पा॰। ल्युट् आशसनमप्यत्र न॰
“इष्टार्थाशंसनमाशीः” रघु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशंसा¦ f. (-सा)
1. wish, desire.
2. Speech, declaration. E. आङ् before शसि to desire, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशंसा [āśaṃsā], 1 Desire, wish, expectation, hope; निदधे विजयाशंसा चापे सीतां च लक्ष्मणे R.12.44; आशंसा च हि नः Bk.19.5.

Speech, declaration.

Indication, reference; शरत्समयवर्णनाशंसया Ve.1.

Imagination; आशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः Māl.5.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशंसा/ आ-शंसा f. hope , expectation , desire , wish Pa1n2. Ragh. Vikr. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=आशंसा&oldid=491435" इत्यस्माद् प्रतिप्राप्तम्