आशक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशक¦ त्रि॰ अश्नाति अश--ण्वुल्।

१ भक्षके

२ भोगयुक्ते। णिच्--ण्वुल्।

३ भोगसम्पादके।
“तमेतं ब्राह्मणा-विविदिषन्ति--तपसाऽनाशकेन” श्रुतिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशकम् [āśakam], Eating; Mb.13.7.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशक mfn. eating(See. अन्.)

"https://sa.wiktionary.org/w/index.php?title=आशक&oldid=491439" इत्यस्माद् प्रतिप्राप्तम्