सामग्री पर जाएँ

आशङ्का

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशङ्का, स्त्री, (आङ् + शकि + अ + टाप् ।) भयं । त्रासः । इति हेमचन्द्रः ॥ (संशयः, वितर्कः ।) शाकुन्तले, प्रथमाङ्के । “नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति” । कथासरित्सागरे, १४ तरङ्गे । “तत् श्रुत्वा विगताशङ्कस्तामकारणदूषिताम्” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशङ्का¦ स्त्री आ + शकि--अ।

१ भये त्रासे अनिष्टतया

२ चिन्तने
“समुद्धृताशङ्कमनीचकाशे” माघः।
“रत्या चसाशङ्कमनुप्रयातः” कुमा॰।
“गुदपरिकर्त्त नमाशङ्का पाण्डु-रोगग्रहणीदोष शोषाणाम्” सुश्रु॰ सम्यक्शङ्कायां

३ सन्देहेइत्याशङ्कायामाह इति भूरिशः जगदीशः गदाधरश्च प्रायुङ्क्त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशङ्का¦ f. (-ङ्का)
1. Fear, apprehension.
2. Doubt, uncertainty. E. आङ् before शकि to doubt, अच् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशङ्का [āśaṅkā], 1 Fear, apprehension; नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति Ś.1.15; आशङ्कया भुक्तम् Bh.3.5.

Doubt, uncertainty; इत्याशङ्कायामाह Gadādhara.

Distrust, suspicion; ˚अन्वित a. apprehensive, afraid.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशङ्का/ आ-शङ्का f. fear , apprehension

आशङ्का/ आ-शङ्का f. doubt , uncertainty

आशङ्का/ आ-शङ्का f. distrust , suspicion

आशङ्का/ आ-शङ्का f. danger

आशङ्का/ आ-शङ्का f. objection Katha1s. R. S3is3. etc. (often ifc. e.g. 527413 विगता-शङ्कmfn. " fearless ; doubtless " ; 527413.1 बद्धा-शङ्कmfn. " filled with anxiety ")

आशङ्का/ आ-शङ्का n. (as the last word of a तत्पुरुषcompound Pa1n2. 6-2 , 21 e.g. वचना-शङ्कम्, " fear of speaking " , etc. )

"https://sa.wiktionary.org/w/index.php?title=आशङ्का&oldid=491441" इत्यस्माद् प्रतिप्राप्तम्