आशङ्क्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशङ्क्/ आ- A1. -शङ्कते(seldom P. -सङ्कति)to suspect , fear , doubt , hesitate MBh. R. Katha1s. Hit. etc. ; to expect , suppose , conjecture , think , imagine Ragh. Katha1s. Pan5cat. etc. ; (in grammatical and philosophical discussions) to object , state a possible objectionPage157,2; to mistrust Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=आशङ्क्&oldid=221028" इत्यस्माद् प्रतिप्राप्तम्