आशास्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशास् [āśās], 2 Ā.

To bless, pronounce or give a blessing; ऋक्छन्दसा आशास्ते Ś.4; किमन्यदाशास्महे केवलं वीरप्रसवा भूयाः U.1.

To desire, wish, hope, expect; यस्य भवान् मङ्गलमाशास्ते Ve.6; Ms.3.8; सर्वमस्मिन्वयमाशास्महे Ś.7; आशासत ततः शान्तिम् Bk.17.1.

To order, command, relate (P. also in this sense).

To praise.

To subdue; आ नो जीवान् वरुण तासु शाधि Rv.2.28.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशास्/ आ- A1. -शास्ते( aor. 1. pl. आ-शिषामहिRV. viii , 24 , 1 )to desire , wish , ask , pray for; to hope , expect RV. AV. TS. S3Br. AitBr. BhP. MBh. etc. ; to instruct , order , command Katha1s. Bhat2t2. ; to subdue RV. ii , 28 , 9 ([ आ-शाधि= " अनुशिष्टान् कुरु" Sa1y. ])

"https://sa.wiktionary.org/w/index.php?title=आशास्&oldid=221194" इत्यस्माद् प्रतिप्राप्तम्