आशित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशितम्, त्रि, (आङ् + अश् + क्तः ।) अशितं । भुक्तं इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशित¦ त्रि॰ आश्नाति आ + अश--क्त।

१ सम्यग्भुक्ते, अन्नादौभावे क्त।

२ सम्यग्भक्षणे न॰। आशितमस्त्यस्य अर्श॰अच्।

३ अशनेन तृप्ते त्रि॰
“नातिप्रगे नातिसायं नसायं प्रातराशितः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशित¦ mfn. (-तः-ता-तं) Eaten. E. आङ् before अश् to eat, affix क्त; also अशित।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशित [āśita], a.

Eaten, given to eat.

Satisfied by eating; अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता Rām.5.1.174.

Voracious, gluttonous.

तम Eating.

Giving food (in charity); Bṛi. Up.4.1.2.

आशित [āśita] आशिन् [āśin], आशिन् &c. See under आश.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशित mfn. ( p.p. of the Caus. of 2. अश्)fed , boarded , satiated RV. Ka1tyS3r. HirGr2. R. etc.

आशित mfn. given to eat (as food)

आशित n. food RV.

आशित etc. See. 2. आश, col. 1.

"https://sa.wiktionary.org/w/index.php?title=आशित&oldid=491456" इत्यस्माद् प्रतिप्राप्तम्