आशिन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिन¦ त्रि॰ आशिन् + स्वार्थे अण् वेदे नि॰ न टिलोपः। भक्षके
“नमोयुवभ्योनम आशिनेभ्यः” ऋ॰

१ ,

२७ ,

१३ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिन [āśina], a. Ved. Aged; see आशिन्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिन mfn. aged (having reached old age) RV. i , 27 , 13 ([eating T. ])

आशिन See. आ-श्, col. 1.

"https://sa.wiktionary.org/w/index.php?title=आशिन&oldid=221240" इत्यस्माद् प्रतिप्राप्तम्