आशिर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिर्¦ त्रि॰ आश्रीयते पच्यते आ + श्री--क्विप् नि॰। पच्यमाने क्षीरादौ
“शुक्रा आशिरं याचन्ते” ऋ॰

८ ,

२ ,

१० ।
“आशिरं क्षीरादिकं श्रपणद्रव्यम्” भा॰।
“तां आशिरं पुरोडाशमिन्द्रियम्” ऋ॰

८ ,

२ ,

१० ।
“इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु” ऋ॰

८ ,

५८ ,

६ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिर् [āśir], f. [आश्रीयते पच्यते आ-श्री-क्विप् Tv.] Milk &c. that is being boiled; (क्षीरादिकम् श्रपणद्रव्यम् Sāy.); the milk mixed with the Soma juice to purify it.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिर् f. See. आ-श्री, p. 158 , col. 3.

आशिर्/ आ-शिर् f. mixing , a mixture

आशिर्/ आ-शिर् f. especially the milk which is mixed with the सोमjuice to purify it RV. AV. TS. Ka1tyS3r. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिर् स्त्री.
बाजरे से मिला हुआ (मिश्रित) सोम, हि.ध. (काणे,) 11 (ii.) 1161; खट्टा दुग्ध फेंटा जाता है, गरम किया जाता है एवं पूतभृत में साम के साथ मिला दिया आवाप आशिर् 144 जाता है (तृतीय सवन), आप.श्रौ.सू. 13.1०.8-1० (आशिरम् अवनयति); तु. CH. 336।

"https://sa.wiktionary.org/w/index.php?title=आशिर्&oldid=477231" इत्यस्माद् प्रतिप्राप्तम्