आशिस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिस् स्त्री।

विषपूर्णाहिदंष्ट्रा

समानार्थक:आशिस्

1।8।9।1।2

त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः। समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्.।

पदार्थ-विभागः : अवयवः

आशिस् स्त्री।

हिताशंसा

समानार्थक:आशिस्

3।3।229।2।2

देवभेदेऽनले रश्मौ वसू रत्ने धने वसु। विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिस्¦ स्त्री आ + शास् क्विप् आङ्पूर्ब्बकत्वात् अतैत्त्वम्।

१ इष्टार्थाविष्करणे।
“यां वै काञ्च यज्ञ ऋत्विज आशि-षमाशासते यजमानस्यैव सा” शत॰ ब्रा॰

१ ,

३ ,

१ ,

२६ ।
“आशीर्नमस्त्रिया वस्तुनिर्देशोवाऽपि तन्मुखे” सा॰ द॰।
“जगच्छरण्यस्य निराशिषः सतः” कुमा॰
“अमोघाः प्रति-गृह्णन्तावर्घानुपदमाशिषः” रघुः।

२ प्रार्थनायाञ्च तस्यकामाः समृध्यन्त्यमोघाहास्याशिषो भवन्ति” छा॰ उ॰।
“आशिषः प्रार्थनाः” भा॰
“वेदीक्तमायुर्मर्त्त्यानामाशिषश्चैवकर्मणाम्” मनुः। आशीश्च
“वात्सल्याद्यत्र मान्येन कनिष्ठ-स्याभिधीयते। इष्टावधारकं वाक्यमाशीः सा परिकी-र्त्तिता” इत्येवं लक्षणा प्रार्थना वाक् अत्र कनिष्ठस्येत्युपलक्ष-णम्।
“तस्मै जयाशीः ससृजे पुरस्तात् सप्तर्षिभिस्तान्स्मितपूर्व्वमाह” कुमा॰ सप्तर्षिकृतशिवाशीर्व्वादवर्ण्णनात्[Page0837-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिस्¦ f. (-शीः)
1. Blessing, benediction, bestowing or wishing, a bles- sing upon others.
2. A serpent's fang. E. आङ् before शास् to rule, क्विप् affix, and आ is changed to इ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिस् [āśis], f. (˚शीः, ˚शीर्भ्याम् &c.) [आशास्-क्विप्, अत इत्वम्] A blessing, benediction. (It is thus defined: वात्सल्याद्यत्र मान्येन कनिष्ठस्याभिधीयते । इष्टावधारकं वाक्यमाशीः सा परिकीर्तिता.) आशिस् is sometimes distinguished from वर, the former being taken to be merely an expression of one's good wishes which may or may not be realised; while a वर is a boon which is more permanent in character and surer of fulfilment; cf. वरः खल्वेष नाशीः Ś.4; आशिषो गुरुजन- वितीर्णा वरतामापद्यन्ते K.291; अमोघाः प्रतिगृह्णन्तावर्ध्यानुपदमाशिषः R.1.44,11.6; Ku.5.76,7.47.

Act of bestowing a blessing upon others.

A prayer, wish, desire; जगच्छरण्यस्य निराशिषः सतः Ku.5.76, Bg.4.21,6.1.

A serpent's fang (cf. आशी).

One of the eight chief medicaments (वृद्धि). -Comp. -उक्तिः, -वादः, -वचनम् (आशीर्वादः &c.) a blessing, benediction, expression of a prayer or wish; आशीर्वचनसंयुक्तां नित्यं यस्मात् प्रकुर्वते S. D.6; Ms.2.33. -विषः (आशीर्विषः) 'having poison in its fangs', a snake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिस् f. asking for , prayer , wish RV. AV. VS. TS. S3Br. etc.

आशिस् f. blessing , benediction

आशिस् f. wishing for any other R. Ragh. Kum. S3ak. etc.

आशिस् f. a particular medicament

आशिस् f. (for 2. आशिस्See. s.v. )

आशिस् f. a serpent's fang

आशिस् f. (for 1. आशिस्See. आ-शास्.)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिस् स्त्री.
होता द्वारा उच्चारित स्वस्तिवाचन, आशीर्वाद, आशीर्वचन, यह कहते हुए कि यह यजमान लम्बा जीवनकाल (दीर्घायुष्य) चाहता है, आप.श्रौ.सू. 3.7.1; प्रत्यगशिष् यजमान द्वारा स्वयं अपने लिए जपी गयी प्रार्थना है (आत्मगामिन् एवं उत्तमपुरुषचारिन्, टीका), 4.1.3; देखें- Prayer and Blessing in ancient Indian Ritual, Gonda J, Leiden 1989.

"https://sa.wiktionary.org/w/index.php?title=आशिस्&oldid=491459" इत्यस्माद् प्रतिप्राप्तम्