आशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशी, स्त्री, (आङ् + अश् + अच् + ङीप् ।) हिता- शंसनं । अहिदन्तः । सर्पविषं । इति शब्दरत्ना- वली ॥ “आशी तालुगता दंष्ट्रा तया दष्टो न जीवति” । इति विषविद्या ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशी¦ स्त्री आशीर्य्यतेऽनया आ + शॄ क्विप् पृ॰।


१ सर्प-दंष्ट्रायाम्। आशीविषः।
“विषमाशोभिरनारतं वमन्तःमाघः।
“आशीमिव कलामिन्दोः” राजेश्वरः
“आशीउरगदंष्ट्रायाम्” वैद्य॰।
“आशी तालुगता दंष्ट्रा तयाविद्धो न जीवति” आशिस् पृ॰।

२ आशीर्व्वादे द्विरूप-कोषः

३ वृद्धिनामोषधौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशी¦ f. (-शीः)
1. Wishing or bestowing a blessing.
2. A serpent's fang.
3. A kind of venom, the venom of a snake. E. आङ् before अश् to eat, अच् and ङीप् affixes: see the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशी [āśī], [आशीर्यते$नया, आ-शॄ-क्विप् पृषो˚]

A serpent's fang; विषमाशीभिरनारतं धमन्तः Śi.

A kind of venom.

A blessing, benediction. -Comp. -विषः [आश्यां विषमस्य]

a snake; गरुत्मदाशीविषभीमदर्शनैः R.3.57.

a particular kind of snake; कर्णाशीविषभोगिनि प्रशमिते Ve.6.1.

आशी [āśī], 2 Ā.

To lie or sleep on; कुसुमान्याशेरते षट्पदाः V.2.23. v. l.

To pass (the night) in sleep.

To wish, pray for; सुद्युम्नस्याशयन्पुंस्त्वमुपाधावत शंकरम् Bhāg.9.1.37.

To dwell, live, inhabit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशी f. = आशिस्1 L.

आशी f. (for 2. आशीSee. 2. आशिस्.)

आशी f. = आशिस्2 L.

आशी/ आ- A1. ( irr. -शये[3. sg. ] RV. AV. : Impv. 3. sg. आ-शयाम्AV. v , 25 , 9 ; 3. pl. -शेरतेVikr. )to lie or rest on or round: P. ( impf. 3. pl. आ-शयन्)to wish BhP. ix , 1 , 37 ([perhaps this form is rather a Nom. from 1. आशा?]): Caus. ( impf. आ-शीशयत्)to lay or put upon R.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an apsaras. वा. ६९. 5.

"https://sa.wiktionary.org/w/index.php?title=आशी&oldid=491460" इत्यस्माद् प्रतिप्राप्तम्