आशीर्वाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशीर्वाद¦ पु॰ आशिषो वादः वचनम्। इष्टार्थाविष्करण-वाक्ये
“मङ्गल्यं दीर्घवर्ण्णान्तमाशीर्वादाभिधानवत्” मनुः
“संजानन्त्यतुलं वीर्य्यमाशीर्वादपरायणाः” भा॰ आ॰ प॰

८ अ॰। आशीर्वचनादयोऽप्यत्र।
“आशीर्वचनसंयुक्तांनित्यं यस्मात् प्रकुर्व्वते” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशीर्वाद¦ m. (-दः) A blessing, a benediction. E. आशिस् and वाद speech.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशीर्वाद/ आशीर्--वाद m. ([ आशिर्वादNir. ])benediction MBh. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=आशीर्वाद&oldid=491462" इत्यस्माद् प्रतिप्राप्तम्