आशीविष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशीविषः, पुं, (आशिषि दंष्ट्रायां विषमस्य सः पृषोदरादित्वात् साधुः ।) सर्पः । इत्यमरः ॥ रघुवंशे, -- ३ । ५७ । “गरुत्मदाशीविषभीमदर्शनैः” ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशीविष पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।7।1।1

आशीविषो विषधरश्चक्री व्यालः सरीसृपः। कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशीविष¦ पु॰ आश्यां विषमस्य।

१ सर्पे तद्भेदाश्चाहिशब्दे

५८

१ पृष्ठे उक्ताः।
“गरुत्मदाशीविषभोमदर्शनैः” रघुः

२ दर्वीकरसर्पभेदे च अहिशब्दे सुश्रुते उदा॰
“आशीविषैःकृष्णसर्पैर्भीमसेनमदंशयत्। सर्व्वेष्वेवाङ्गदेशेषु न ममारच शत्रुहा” भा॰ व॰

१२ अ॰।
“तैर्थिकं भुञ्जते यस्तुमणिनागम्य भारत!। दष्टस्याशीविषेणापि न तस्य क्रमतेविषम्” भा॰ व॰

८४ अ॰।
“मृद्रन् सतः सत्यशीलान्सत्यधर्म्मानुपालिनः। आशीविषानिव क्रुद्धान् पतीन्परिचराम्यहम्” भा॰ व॰

२३

२ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशीविष¦ m. (-षः) A snake. E. आशी a fang, and विष poison; in whose fang is venom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशीविष/ आशी--विष m. a kind of venomous snake BhP.

"https://sa.wiktionary.org/w/index.php?title=आशीविष&oldid=491463" इत्यस्माद् प्रतिप्राप्तम्