आशुतोष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशुतोष¦ पु॰ आशु शीघ्रं तोषो यस्य।

१ शिवे स्वल्पकालार्चनेनैव तस्य तुष्टत्वात् तथात्वम्।

२ शीघ्रतोषिणिं त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशुतोष/ आशु--तोष mfn. easily pleased or appeased BhP.

आशुतोष/ आशु--तोष m. N. of शिव.

"https://sa.wiktionary.org/w/index.php?title=आशुतोष&oldid=491466" इत्यस्माद् प्रतिप्राप्तम्