आशुशुक्षणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशुशुक्षणिः, पुं, (आ समन्तात् शोष्टुमिच्छति । आङ् + शुष् + सन् + अनि ।) अग्निः । इत्यमरः ॥ (यथा कादम्बर्य्यां, -- “मन्त्रपूतानि हवींषि प्रति- गृह्णाति एतत्प्रीत्या आशुशुक्षणिः” ।) वायुः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशुशुक्षणि पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।55।1।4

रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः। हिरण्यरेता हुतभुग्दहनो हव्यवाहनः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशुशुक्षणि¦ पु॰ आ + शुष--सन् + अनि।

१ अग्नौ,

२ वायौ च। अस्य च वेदएव प्रयोगः लोकेऽपि क्वचित्तेन
“मन्त्रपूतानिहवींषि प्रतिगृह्णात्येतत्प्रीत्याशुशुक्षणिः” काद॰
“अन्तरात्मा ह्ययं साक्षान्निश्चितोह्याशुशुक्षणिः” काशी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशुशुक्षणि¦ m. (-णिः)
1. Fire.
2. Wind, air. E. आशु before शुष् to dry in the reiterative form, and अनि Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशुशुक्षणि [āśuśukṣaṇi], a. [आ शष् सन् अनि Uṇ.2.12]

Being worshipped on account of shining very quickly, or causing sorrow to one's enemies (Sāy.).

Shining forth.

णिः Wind, air.

Fire; Bhāg.8.19.26; मन्त्रपूतानि हर्वीषि प्रतिगृह्णत्येतत् प्रीत्याशुशुक्षणिः K.44. cf. also Bhāg.8.19.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशुशुक्षणि/ आ-शुशुक्षणि mfn. gleaming or shining forth or round (said of fire) RV. ii , 1 , 1

आशुशुक्षणि/ आ-शुशुक्षणि m. fire Ka1d. Ba1lar.

आशुशुक्षणि/ आ-शुशुक्षणि m. wind , air L.

"https://sa.wiktionary.org/w/index.php?title=आशुशुक्षणि&oldid=491469" इत्यस्माद् प्रतिप्राप्तम्