आशौच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशौच¦ न॰ अशुचेर्भावः अण्
“नञः शुचीत्या॰” पा॰ पूर्ब्बपदस्य वा वृद्धिरुत्तरपदस्य नित्यम्। अशौचशब्दार्थे

४८

६ पृष्ठे विवृतिः।
“दशाहं शावमाशौचं ब्राह्मणस्य विधीयते”
“सर्व्वेषां शावमाशौचं मातापित्रोस्तु सूतकम्”
“त्रिरात्र-माहुराशौचमाचार्य्ये संस्थिते सति” मनुः ष्पञ्। आशौच्यमप्यत्र न॰
“आशौच्यात् विप्रमुच्येत ब्राह्मणान्स्वस्तिवाच्य च” शु॰ त॰ स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशौच¦ n. (-चं) Impurity. E. अशुचि impure, अञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशौचम् [āśaucam], [अशुचेर्भावः अण्; P.VII.3.3] Impurity, see अशौचम्; दशाहं शावमाशौचं सपिण्डेषु विधीयते Ms.5.59,61, 62,74,8; Y.3.18. -निर्णयः N. of a work.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशौच n. (fr. अ-शुचिPa1n2. 7-3 , 30 ), impurity Gaut. Mn. Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=आशौच&oldid=491471" इत्यस्माद् प्रतिप्राप्तम्