आश्चर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्चर्य वि।

अद्भुतरसः

समानार्थक:विस्मय,अद्भुत,आश्चर्य,चित्र,अहह

1।7।19।2।3

हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्. विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्चर्य [āścarya], a. [आ-चर्-ण्यत् सुट् आश्चर्यमानेत्ये P.VI.1.147] Marvellous, wonderful, extraordinary, astonishing, strange, curious आश्चर्यो गवां दोहो$गोपेन Sk.; तदनु ववृषुः पुष्पमाश्चर्यमेघाः R.16.87; ˚दर्शनो मनुष्यलोकः Ś.7.

र्यम् A wonder, miracle, marvel; किमाश्चर्यं क्षारदेशे प्राणदा यमदूतिका Udb. कर्माश्चर्याणि U.1. wonderful deeds; K.65; Mv.1; Bg.11.6;2.29.

Surprise, wonder, astonishment; ˚मय Bg.11.11.

A strange appearance, prodigy.

(Used as an exclamation) A wonder, how strange or curious; आश्चर्यं परिपीडितो$भिरमते यच्चातक- स्तृष्णया Chāt.2.4; usually with यच्च, यत्र or यदि with a following potential or future. -Comp. -भूत a. wonderful, being an object of wonder; K.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्चर्य mfn. (said to be fr. चर्with आand a sibilant inserted Pa1n2. 6-1 , 147 ), appearing rarely , curious , marvellous , astonishing , wonderful , extraordinary Kat2hUp. Prab. S3ak. Ragh.

आश्चर्य n. strange appearance

आश्चर्य n. a wonder , miracle , marvel , prodigy

आश्चर्य n. wonder , surprise , astonishment R. Bhag. S3ak. etc.

आश्चर्य Nom. P. आश्चर्यति, to be marvellous or strange L.

"https://sa.wiktionary.org/w/index.php?title=आश्चर्य&oldid=491472" इत्यस्माद् प्रतिप्राप्तम्