आश्रि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रिः, स्त्री, (अश्रिरेव । अश्रि + इञ् ।) अश्रिः । कोणः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रि¦ स्त्री सम्यक् अश्रिः प्रा॰ स॰। सम्यक्कोणे शब्दच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रि¦ f. (-श्रिः) The edge of a sword: see अश्रि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रि [āśri], 1 U.

(a.) To resort or betake oneself to; to have recourse to (a place, way, course of action &c.); विचरितमृगयूथान्याश्रयिष्ये वनानि V.5.17; निम्नगां आश्रयन्ते Rs.1.27; दक्षिणां मूर्तिमाश्रित्य K.128,132; न वयं कुमारमाश्रयामहे Mu.4; आशिश्राय च भूतलम् Bk.14.111 fell on the ground; 17.92; वृत्तिमाश्रित्य वैतसीम् R.4.35 resorting to or following; so धैर्यम्, शोकम्, बलम्, मित्रभावम्, संस्कृतमाश्रित्य &c.; आश्रित्य having recourse or reference; तामाश्रित्य M.4.1, कतमत्प्रकरणमाश्रित्य गीयताम् Ś.1. (b) To seek refuge with, dwell with or in, inhabit (as a place &c.); शरण्यमेनमाश्रयन्ते R.13.7; Pt.1.51; तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः Ms.3.77; सर्वे गुणाः काञ्चन- माश्रयन्ते.

To go through, experience; एको रसः ... पृथक् पृथगिवाश्रयते विवर्तान् U.3.47.

To rest or depend upon.

To adhere or stick to, fall to the lot of, happen, occur; पापमेवाश्रयेदस्मान् Bg.1.36 we shall incur sin.

To choose, prefer.

To assist, help.

आश्रिः [āśriḥ], f. The edge of a sword.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रि/ आ- P. -श्रयति, to affix; to apply anything AV. xi , 10 , 10 : A1. -श्रयते, to attach one's self to; to join MBh. BhP. Katha1s. Pan5cat. etc. ; to adhere , rest on Mn. MBh. ; to betake one's self to , resort to; to depend on; to choose , prefer; to be subject to , keep in mind; to seek refuge in , enter , inhabit; to refer or appeal to MBh. Katha1s. S3ak. Ragh. Prab. R. etc.

आश्रि f. the edge of a sword(= अश्रिSee. ) L.

आश्रि f. (= आ-अश्रि, a very sharp edge T. )

"https://sa.wiktionary.org/w/index.php?title=आश्रि&oldid=491487" इत्यस्माद् प्रतिप्राप्तम्