आश्रितः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रितः, त्रि, (आङ् + श्रि + क्तः ।) आश्रयप्राप्तः । शरणागतः । न्यायमते परमाण्वाकाशादिनित्य- द्रव्यभिन्नसर्व्वद्रव्याणां आश्रितत्वं साधर्म्म्यं ॥ (अव- लम्बितः, अनुसृतः, आधेयः, अधीनः, वशवर्त्ती ।)

"https://sa.wiktionary.org/w/index.php?title=आश्रितः&oldid=116268" इत्यस्माद् प्रतिप्राप्तम्