आश्रित्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रित्य¦ अव्य॰ आ + श्रि--ल्यप्। अवलम्ब्येत्यर्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रित्य¦ ind.
1. Having sought or obtained an asylum.
2. Having re- course to, employing, practising. E. आङ् before श्रि to serve, ल्यप् affix, तुक् augment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रित्य/ आ-श्रित्य ind.p. having sought or obtained an asylum

आश्रित्य/ आ-श्रित्य having recourse to , employing , practising , etc.

"https://sa.wiktionary.org/w/index.php?title=आश्रित्य&oldid=221705" इत्यस्माद् प्रतिप्राप्तम्