आश्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रुः, पुं, क्ली, (अशू + उण् ।) प्रावृट्कालसमुद्भव- धान्यं । आउश इति भाषा । तत्पर्य्यायः । प्रीहिः २ पाटलः ३ । अस्य गुणाः । मधुरत्वम् । पाके अम्लत्वम् । पित्तकारित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥

आश्रु, क्ली, (अश्नुते इति । अशूङ् व्याप्तौ उण् ।) शीघ्रम् । द्रुतम् । (यथा शाकुन्तले १ अङ्के । (“तदाशु कृतसन्धानं प्रतिसंहर सायकम्” ।) सत्त्वगामि चेत् त्रि । इत्यमरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रु [āśru], 5 P.

To hear, listen to.

To promise (with dat. of person; cf. P.I.4.4; Y.2.196).

To accept, undertake. -Caus.

To cause to hear,

To call, particularly in ritualistic formulas; ओमित्या- श्रावयति Ch. Up.1.1.9.

To draw towards, win over, attract; आश्रावयेदस्य जनं Bk.12.3.

To say, repeat (as a Mantra). ओं श्रावयेत्याश्रावयन्ति Tait. Up.1.8.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रु/ आ- P. -शृणोतिA1. -शृणुते, to listen to; to hear; to perceive (with the ear) RV. AV. TS. S3Br. BhP. etc. ; to accept , promise Pa1n2. 1-4 , 40 R. Ya1jn5. L. : Caus. -श्रावयति([but आ-श्रवयतम्RV. vii , 62 , 5 ; aor. -अशुश्रवुस्RV. x , 94 , 12 ]) , to cause to hear; to announce , make known , tell RV. A1s3vS3r. MBh. ; to address , speak to , call to (especially at particular rites) RV. AV. TS. S3Br. ChUp. TUp. Ka1tyS3r. etc. : Desid. -शुश्रूषति([only P. Pa1n2. 1-3 , 59 ]) , to wish to hear; to listen.

"https://sa.wiktionary.org/w/index.php?title=आश्रु&oldid=221714" इत्यस्माद् प्रतिप्राप्तम्