आश्लेष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्लेषः, पुं, (आङ् + श्लिष् + घञ् ।) आलिङ्गनं । इति हलायुधः ॥ (मेघटूते, पूर्ब्बमघे ३ । “कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे” ।) एकदेशसम्बन्धः । यथा । कानने रेमे । इति व्याक- रणं ॥ (अश्लेषा एव । अश्लेषा + अण् । स्त्रियां टाप् ।) अश्लेषा । अश्लेषानक्षत्रसम्बन्धिनि, त्रि । (यथा, तैत्तिरीयसंहितायां । ४ । ४ । १० । १ । “अश्लेषानक्षत्रं सर्पा देवताः” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्लेष¦ पु॰ ईषदेकदेशेन श्लेषः संबन्धः आ + श्लिष--घञ्।

१ एकदेशसंबन्धे।
“सामीप्याश्ले षविषयैर्व्याप्त्याधारश्चतुर्विधः” मुग्धबो॰।

२ आलिङ्गने च।
“आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम्” माघः वेदे नि॰ क्वचित् लस्य रः। आश्रेषोऽप्युक्तार्थे पु॰ अश्लेषैव स्वार्थे अण्। अश्लेषा-नक्षत्रे स्त्री।
“आश्लेषा नक्षत्रं सर्पा देवताः” तैत्ति॰[Page0845-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्लेष¦ m. (-षः)
1. Embracing, an embrace.
2. Site of any act.
3. Intimate connexion. E. आङ् before श्लिष् to fold, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्लेषः [āślēṣḥ], 1 Embracing, clasping, an embrace; आश्लेषः लोलुपवधूस्तनकार्कश्यसाक्षिणीम् Śi.2.17; Amaru.17,74,95- कण्ठाश्लेषप्रणयिनि जने Me.3,18.

Contact, intimate connection; relation; सामीप्याश्लेषविषयैर्व्याप्त्याधारश्चतुर्विधः Mugdha.

The site of an act. -षाः f. (pl.) N. of the ninth Nakṣatra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्लेष/ आ-श्लेष m. intimate connection , contact

आश्लेष/ आ-श्लेष m. slight contact L.

आश्लेष/ आ-श्लेष m. embracing , embrace

आश्लेष/ आ-श्लेष m. intwining MBh. BhP. Megh. Amar. etc.

आश्लेष/ आ-श्लेष m. adherence , clinging to Nya1yam.

"https://sa.wiktionary.org/w/index.php?title=आश्लेष&oldid=491493" इत्यस्माद् प्रतिप्राप्तम्