आश्लेषा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्लेषा/ आ-श्लेषा f. and( आस्) f. pl. N. of the seventh नक्षत्रAV. TS. Sus3r. MBh. VarBr2S.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--on the left hind foot of the शिशुमार। फलकम्:F1: भा. V. २३. 6; Br. II. २४. १३५.फलकम्:/F Its im- portance for श्राद्ध; फलकम्:F2: Br. III. १८. 5.फलकम्:/F the seventh नक्षत्र। फलकम्:F3: वा. ८२. 5.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āśleṣā : f.: Name of a constellation.

Nārada informed Devakī (13. 63. 2-4) that one who gave as a gift under the constellation Āśleṣā silver (rūpya) or a bull he became free from all dangers and overpowered his enemies 13. 63. 11; Yama told Śaśabindu (13. 89. 1) that by offering a śrāddha (which is kāmya) under the constellation Āśleṣā one got heroic sons 13. 89. 5.


_______________________________
*1st word in right half of page p231_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āśleṣā : f.: Name of a constellation.

Nārada informed Devakī (13. 63. 2-4) that one who gave as a gift under the constellation Āśleṣā silver (rūpya) or a bull he became free from all dangers and overpowered his enemies 13. 63. 11; Yama told Śaśabindu (13. 89. 1) that by offering a śrāddha (which is kāmya) under the constellation Āśleṣā one got heroic sons 13. 89. 5.


_______________________________
*1st word in right half of page p231_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आश्लेषा&oldid=491495" इत्यस्माद् प्रतिप्राप्तम्