सामग्री पर जाएँ

आश्वत्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वत्थम्, क्ली, (अश्वत्थस्य इदम् । अश्वत्थ + अण् ।) अश्वत्थवृक्षफलं । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वत्थ नपुं।

अश्वत्थस्य_फलम्

समानार्थक:आश्वत्थ

2।4।18।2।1

द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम्. आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदम्फले॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वत्थ¦ न॰ अश्वत्थस्य फलमण् प्लक्षा॰ तस्य न लुक्।

१ अश्वत्थफले। अश्वत्थस्येदम् अण्।

२ अश्वत्थसम्बन्धिनि त्रि॰ स्त्रियांगौ॰ ङीष्। आश्वत्थी शाखा समिद्वा।
“सर्पिरासिच्याश्व-त्थीस्त्रिस्रः समिधः” शत॰ ब्रा॰। तस्मादाश्वत्थे ऋतुपात्रेस्याताम्” शत॰ ब्रा॰ अश्वत्थेन युक्ता अण। अश्वत्यनक्षत्र-युक्तायां

३ रात्रौ स्त्री। गहा॰ छ। आश्वत्थीयः आ-श्वत्थसम्बन्धिनि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वत्थ¦ m. (-त्थः) The fruit of the holy fig tree. E. अश्वत्थ and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वत्थ [āśvattha], a. (-त्थी f.), आश्वत्थिक (-की f.) [अश्वत्थस्येदम् अण् ठक् वा P.IV.2.22]

Relating to or made of the holy fig-tree.

Relating to the fruit-bearing season of this tree, as a मुहूर्त. -त्था The night having the अश्वत्थ Nakṣatra. -त्थम् The fruit of the holy fig-tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वत्थ mf( ईg. गौरा-दिPa1n2. 4-1 , 41 )n. belonging to the अश्वत्थtree (Ficus Religiosa) AitBr. TS. Ka1tyS3r. S3Br. etc.

आश्वत्थ mf( ई)n. relating to the fruit-bearing season of this tree Comm. on Pa1n2.

आश्वत्थ mf( ई)n. belonging to the नक्षत्रअश्वत्थL.

आश्वत्थ n. the fruit of the Ficus Religiosa Pa1n2. and L.

"https://sa.wiktionary.org/w/index.php?title=आश्वत्थ&oldid=491498" इत्यस्माद् प्रतिप्राप्तम्