सामग्री पर जाएँ

आश्वयुज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वयुजः, पुं, (आश्वयुजी पूर्णिमा विद्यतेऽस्य । आश्व- युजी + अण् ।) आश्विनमासः । इत्यमरः ॥ आ- श्विनसम्बन्धिनि त्रि ॥ (मनुः, ६ । १५ । “त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्ब्बसञ्चितम् । जीर्णानि चैव वासांसि शाकमूलफलानि च” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वयुज पुं।

आश्विनमासः

समानार्थक:आश्विन,इष,आश्वयुज

1।4।17।2।3

स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः। स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वयुज¦ पु॰ आश्वयुजी अश्विनीनक्षत्रयुक्ता पौर्णमासीयस्मिन् मासेऽण्। शुक्लप्रतिपदादिके दर्शान्ते चान्द्रेआश्विने मासे।
“त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्ब्बसञ्चि-तम्” मनुः
“भाद्रपदाश्वयुजौ वर्षा”
“गाङ्गमाश्वयुजे मासिप्रायशोवर्षति” इति च सुश्रु॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वयुज¦ mfn. (-जः-जी-जं) Belonging to or occurring in the same month of Aswin. m. (-जः) The month Aswin, (September-October.) f. (-जी) The day of full moon in Aswin. E. अश्वयुज the first lunar mansion, affix अण् and fem. ङीप्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वयुज [āśvayuja], a. (-जी f.) [अश्वयुज-अण्]

Belonging to the month Āśvina.

Born under the constellation अश्वयुज्. -जः The month आश्विन; भाद्रपदाश्वयुजौ वर्षाः Suśr.; त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् Ms.6.15; Y.3.47. -जी The day of the full moon in Āśvina.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वयुज mf( ई)n. (fr. id. ) , born under the constellation अश्वयुज्Pa1n2. 4-3 , 36

आश्वयुज mf( ई)n. belonging to or occurring in the month आश्विनVarBr2S.

आश्वयुज m. the month आश्विनSus3r. Mn.

"https://sa.wiktionary.org/w/index.php?title=आश्वयुज&oldid=491500" इत्यस्माद् प्रतिप्राप्तम्