आश्वस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वस् [āśvas], 2 P.

To breathe; सुखमाश्वसन्ति गिरयः Mv.5.51 are lying at ease.

To breathe freely, recover breath, take courage, take heart, rest secure, be at ease; प्रत्ययादाश्वसत्यः Me.8; दूरस्थो$स्मीति नाश्वसेत् Pt.1.37; Bk.4.38,5.23.

To revive.

To have confidence in. -Caus.

To encourage, comfort, console, cheer up; Bg.11.5; आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः Mb.4.67,19. तदा संकीर्तनेनाश्वासयाम्यात्मानम् V.3; R.12. 5,14.58,15.45; Me.115; V.5.16.

To refresh, gratify; छायाश्वासितयथिकजनसार्थः Pt.2.

To conciliate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वस्/ आ- P. -श्वसितिand -श्वसति( Impv. 2. sg. -श्वसिहिand -श्वस[ MBh. vi , 490 ] ; impf. -अश्वसीत्[ Bhat2t2. ] and -अश्वसत्[ Katha1s. xxxiii , 129 ]) A1. -श्वसते, to breathe , breathe again or freely; to take or recover breath , take heart or courage; to revive MBh. R. Katha1s. BhP. etc. : Caus. -श्वासयति, to cause to take breath; to encourage , comfort; to calm , console , cheer up MBh. Sus3r. Ragh. Kum. etc.

"https://sa.wiktionary.org/w/index.php?title=आश्वस्&oldid=221885" इत्यस्माद् प्रतिप्राप्तम्