आश्वास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वासः, पुं, (आङ् + श्वस् + घञ् ।) निर्वृतिः । आख्यायिकापरिच्छेदः । इति मेदिनी ॥ आशा- प्रदानं ॥ (आश्रयदानं, भीतस्य भयनिवारणार्थं सान्त्वनं । उत्तरचरिते, षष्ठाङ्के । “आश्वासस्नेहभक्तीनामेकमालम्बनं महत्” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वास¦ पु॰ आ + श्वस--घञ्।

१ निर्वृत्तौ

२ आश्रयदाने

३ भीतस्यभयनिवारणार्थे व्यापारे

४ सान्त्वने च
“धारणमाश्वास-जननं श्रमघ्नञ्च” सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वास¦ m. (-सः)
1. Completion, cessation.
2. A chapter or section, the division of a book.
3. A probable story.
4. Breathing. E. आङ् be- fore श्वस् to breathe, to live, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वासः [āśvāsḥ], 1 Taking or recovering breath, breathing freely, recovery. revival.

Consolation, cheering up, inspiring confidence; आश्वासस्नेहभक्तीनामेकमालम्बनं महत् U.6.1.

An assurance of safety or protection.

Cessation, completion, stop.

A chapter or section of a book.

A probable story.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वास/ आ-श्वास m. breathing again or freely , taking breath

आश्वास/ आ-श्वास m. recovery Sus3r.

आश्वास/ आ-श्वास m. cheering up , consolation

आश्वास/ आ-श्वास m. relying on Katha1s.

आश्वास/ आ-श्वास m. a chapter or section of a book Sa1h.

"https://sa.wiktionary.org/w/index.php?title=आश्वास&oldid=491503" इत्यस्माद् प्रतिप्राप्तम्