आश्वासक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वासक¦ त्रि॰ आ + श्वस--णिच्--ण्वुल्।

१ आश्वासकारके

२ सान्त्वनासम्पपादके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वासक¦ m. (-कः) Clothing. mfn. (-कः-सिका-कं) Consoling, comforting. E. आङ् before श्वस् to breathe, causal form, वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वासक [āśvāsaka], a. Consolatory, comforting. -कः Clothing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वासक/ आ-श्वासक mfn. causing to take breath or courage , consolatory , comforting L.

"https://sa.wiktionary.org/w/index.php?title=आश्वासक&oldid=491504" इत्यस्माद् प्रतिप्राप्तम्