आश्विनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्विनी¦ स्त्री अश्विना अश्वाकारवता नक्षत्रेण युक्ता पूर्ण्णिमानक्षत्राण्।

१ आश्वनपौर्णमास्याम्

२ आश्विनशब्दोक्तार्थे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्विनी f. N. of a kind of brick( इष्टका) S3Br. Ka1tyS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्विनी स्त्री.
(अश्विनोरियं आश्विनी, अश्विन + अण् + ङीप्) अगिन्वेदि के दूसरे तह (स्तर) में लगी हुई ईंटों (7-11) का नाम, बौ.श्रौ.सू. 1.1०.37-38।

"https://sa.wiktionary.org/w/index.php?title=आश्विनी&oldid=477243" इत्यस्माद् प्रतिप्राप्तम्