आसः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसः, पुं, (अस्यन्ते शरा अनेनेति । अस् + करणे घञ् ।) धनुः । इति हेमचन्द्रः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसः [āsḥ], [आस्-घञ्]

A seat.

A bow (-सम् also); स सासिः सासुसूः सासः Ki.15.5.

Ashes.

सम् Seat or lower part of the body.

Proximity.

"https://sa.wiktionary.org/w/index.php?title=आसः&oldid=491518" इत्यस्माद् प्रतिप्राप्तम्