आसक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसक्तः, त्रि, (आङ् + सञ्ज + क्तः ।) आसक्तिवि- शिष्टः । तत्पर्य्यायः । तत्परः २ प्रसितः ३ । इत्य- मरः ॥ (विषयान्तरपरिहारेण सर्व्वदा निविष्टः । यथा, किराते । ११ । ३४ । “असक्तास्तास्वमी मूढा वामशीला हि जन्तवः” ।)

आसक्तम्, क्ली, (आङ् + सञ्ज + क्त ।) नित्यं । सततं । अविरतं । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसक्त वि।

तात्पर्ययुक्तः

समानार्थक:तत्पर,प्रसित,आसक्त

3।1।9।1।3

तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः। प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसक्त¦ क्रि॰ आ + सन्ज--क्त।

१ आसङ्गयुक्ते विषयान्तरपरि-हारेण तदेकतानतयाभिनिष्टे

२ अनवरते न॰ जटा॰

३ त-द्वति

४ सम्यक्संवद्धे च त्रि॰ आसक्तचित्तः आसक्तचेताः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Zealously following or pursuing, intent or attached strongly to.
2. Trusting to, confinding in.
3. Eternal. adv. n. (-क्तं) Eternally. E. आङ् before षञ्ज् to embrace, to move, parti- cipial affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसक्त [āsakta], p. p.

Strongly attached to, intent on, devoted or addicted to, (usually with loc. or in comp.) द्यूत˚, मृगया˚.

Absorbed or engaged in, zealously following or pursuing.

Fixed on, directed towards, joined or attached to, placed or resting on; मन्मुखासक्त- दृष्टिः K.158; यदासक्तं सख्यं जने Mv.5.58 formed; शिखरा- सक्तमेघाः Ku.6.4 resting on; ˚बाहुलतया 8.

Surrounded, encircled.

Continuous, perpetual, eternal.

Trusting to, confiding in.

Obstructed, checked; कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् Rām.7.32.5. -क्तम् ind. Eternally, perpetually. -Comp. -चित्त, -चेतस्, -मनस्a. having the mind fixed on any object.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसक्त/ आ-सक्त mfn. fixed or fastened to

आसक्त/ आ-सक्त mfn. attached to , lying on or upon S3Br. Kum. R. Katha1s. etc.

आसक्त/ आ-सक्त mfn. attached strongly to , intent on

आसक्त/ आ-सक्त mfn. zealously following or pursuing MBh. VarBr2. Katha1s. Pan5cat. etc.

आसक्त/ आ-सक्त mfn. wound round , encircled

आसक्त/ आ-सक्त mfn. accompanied or furnished with

आसक्त/ आ-सक्त mfn. following directly , immediately proceeding from( acc. ) MBh.

"https://sa.wiktionary.org/w/index.php?title=आसक्त&oldid=491519" इत्यस्माद् प्रतिप्राप्तम्