आसङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसङ्गम्, क्ली, (आङ् + सञ्ज + अच् ।) अनवरतं । नित्यं । सततं । तद्युक्ते त्रि । इति जटाधरः ॥ (यथा, कुमारे । ५ । ९ । “ब षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते” ।) तुवरी । सौराष्ट्रमृत्तिका इति यावत् । इति राज- निर्घण्टः ॥ आसक्तिः ॥ (यथा, गीतायां ४ । २० । “त्यक्त्वा कर्म्मफलासङ्गभित्यतृप्तो निराश्रयः” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसङ्ग¦ पु॰ आ + सन्ज--घञ्।

१ अभिनिवेशे, प्राप्तस्योपस्थि-तस्य वा नश्यतो वस्तुनः

२ रक्षणाभिलाषे,

३ भोगा-भिलाषे,

४ कर्तृत्वाभिमाने

५ विषयान्तरपरिहारेणचेतस एकत्राभिनिवेशे च।
“नयनप्रीतिः प्रथमं चित्तासङ्ग-स्ततोऽथ सङ्कल्पः” सा॰ द॰।
“तेऽसुररक्षसेभ्य आसङ्गा-द्बिभयञ्चचक्रुः” शत॰ ब्रा॰

१ ,

१ ,

२ ,


“तथोहैन सूयमानमासङ्गो न विन्दति” शत॰ ब्रा॰

५२ ,

३ ,

५ ,
“त्यक्त्वा कर्म्मफलासङ्गम्” गीता।

६ सम्यक् सम्बन्धे
“सशैवलासङ्गमपि प्रका-शते” कुमा॰। आसज्यते कर्म्मणि घञ्।

७ आसञ्जनीयेउत्तरासङ्गः
“त्वगुत्तरासङ्गवतीं निवीतिनीम्” कुमा॰।

८ सौराष्ट्रमृत्तिकायां राजनि॰

९ अनवरते न॰

१० तद्वतित्रि॰ जटा॰। सौरष्ट्रम्रत्तिकाया गात्रे आसञ्जनीयत्वात्त-थात्वम्। अनवरतस्य च सततसम्बन्धात् आसङ्कत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसङ्ग¦ m. (-ङ्गः)
1. Attachment to any object.
2. Association, connexion.
3. Proximity, contact. adv. n. (-ङ्गं) Eternally. adj. mfn. (-ङ्गः-ङ्गा-ङ्गं) Eternal. E. आङ् always, षञ्ज् to move, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसङ्ग [āsaṅga], a. Uninterrupted, perpetual.

गः1 Attachment, devotion (to any object) (to enjoy or protect it); सुख˚ लुब्धः K.173; U.3; चेतः स्वर्गतरङ्गिणीतटभुवामासङ्ग- मङ्गीकुरु Bh.3.6.

Intentness, close application.

Contact, adherence, clinging; (पङ्कजम्) सशैवलासङ्गमपि प्रकाशते Ku.5.9;3.46; व्रततिवलयासङ्गसंजातपाशः Ś.1.33; Mu.1.14; अनासङ्गः absence of consolation; Māl.2.

Association, connection, union; त्यक्त्वा कर्मफलासङ्गम् Bg.4.2; so कान्तासङ्ग &c.

Fixing, fastening to.

Pride about the authorship of a thing (कर्तृत्वाभिमान),

That which is fastened; cf. उत्तरासङ्ग.

Waylaying (?). -ङ्गम् A kind of fragrant earth (सौराष्ट्रमृत्तिका).-ङ्गम् ind. Without interruption, eternally.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसङ्ग/ आ-सङ्ग m. the act of clinging to or hooking on , association , connection S3ak. Kum. BhP. etc.

आसङ्ग/ आ-सङ्ग m. attachment , devotedness Sa1h. Katha1s. etc.

आसङ्ग/ आ-सङ्ग m. waylaying RV. S3Br.

आसङ्ग/ आ-सङ्ग m. N. of a man RV. viii , 1 , 32 ; 33

आसङ्ग/ आ-सङ्ग m. of a son of श्व-फल्कBhP. ix , 24 , 15

आसङ्ग/ आ-सङ्ग n. a kind of fragrant earth L.

आसङ्ग/ आ-सङ्ग mfn. uninterrupted L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of श्वफल्क and गान्दिनि. भा. IX. २४. १६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀSAṀGA : See under ANAŚA.


_______________________________
*7th word in right half of page 92 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आसङ्ग&oldid=491521" इत्यस्माद् प्रतिप्राप्तम्