आसत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसत्तिः, स्त्री, (आङ् + सद् + क्तिन् ।) सङ्गमः । लाभः । इति मेदिनी ॥ (अविच्छेदः । निरन्तरं । यथा, साहित्यदर्पणे २ य परिच्छेदे । “वाक्यं स्याद् योग्यताकाङ्क्षासत्तियक्तः पदोच्चयः” । आसत्तिर्बुद्व्यविच्छेदः” इति तट्टीका ।) न्यायमते पदसन्निधानकारणं । यत्पदार्थस्य यत्प- दार्थेनान्वयोऽपेक्षितस्तयोरव्यवधानेनोपस्थिति- कारणं । इति सिद्धान्तमुक्तावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसत्ति¦ स्त्री आ + सद--क्तिन्।

१ नैकट्यसंबन्धे

२ प्राप्तौ न्यायमते

३ प्रत्यक्षजनकसन्निकर्षे
“आसत्तिराश्रयाणां तु सामान्यज्ञान-मिष्यते” भाषा॰।

४ शाब्दबोधोपयोगिन्यामव्यवधानेनषदजन्यपदार्थोपस्थितौ।
“आसत्तियोग्यताकाङ्क्षातात्-पर्य्यज्ञानमिष्यते। कारणसन्निधानन्तु पदस्यासत्तिरुच्यते,भाषा॰
“यत्पदार्थस्य यत्पदार्थेनान्वयोऽपेक्षितस्तयोरव्यव-धानेनोपस्थितिः कारणम्। तेन गिरिर्भुक्तमग्निभान् देव-दत्तेनेत्यादौ न शाब्दबोधः। नीलो घटो द्रव्यं पट इत्या-दावासत्तिभ्रमाच्छाब्दबोधः। आसत्तिभ्रमाच्छाब्दभ्रमा-भावेऽपि न क्षतिः। ननु यत्र छत्री कुण्डली वासस्वी देव-दत्त इत्युक्तं तत्रोत्तरपदस्मरणकाले पूर्वपदस्मरणस्य नाशात्अव्यवधानेन उत्तरपदस्मरणासम्भव इति चेन्न प्र-त्येकपदसंस्कारैश्चरमतावद्विषयकस्मरणस्याव्यवधानेनोत्पत्तेः[Page0879-b+ 38] नानासन्निकर्षैरेकप्रत्यक्षस्येव नानासंस्कारैरेकस्मरणोत्पत्ते-रपि सम्भवात्। तावत्पदसंस्कारसहितचरमवर्ण्ण ज्ञानस्यी-द्बोधकत्वात्। कथमन्यथा नानावर्णकपदस्मरणम्। परन्तुतावत्पदार्थानां स्मरणादेकदैव खलेकपोतन्यायात् ताव-त्पदार्थानां क्रियाकर्म्मभावेनान्वयबोधरूपः शब्दबोधोभवतीति केचित्” मुक्ता॰। ( शाब्दबोधतुहेः आसत्तिश्च शब्दचिन्तामणौ निरूपितायथा।
“आसत्तिश्चाव्यवधानेनान्वयप्रतियोग्युपस्थितिः साच स्मृतिर्नानुभवोऽतोनान्योन्याश्रयः अथ नानाविशेषण-ककर्म्मकर्तृकरणाधिकरणक्रियादिपदज्ञानजन्यक्रमिकपदार्थ-स्मृतीनां न यौगपद्यं सम्भवति आशुतरविनाशिनांक्रमिकाणां मेलकानुपपत्तेरिति कथन्तावत्पदार्थान्वय-बोधः विशेषणज्ञानसाध्यत्वाद्विशिष्टज्ञानस्येति चेत् श्रौत्र-प्रत्येकवर्ण्णानुभवजन्यसंस्कारमेलकादेव तावत्पदस्मृतिःतत एकदैव तावत्पदार्थस्मृतौ सत्यां वाक्यार्थानुभवः नचान्यविषयसंस्कारेणान्यस्य न स्मरणमिति वाच्यं वाक्या-र्थानुभवानुपपत्त्या फलबलेन संस्काराणां परस्परसहकारेणतत्रैकस्मरणकल्पनात् प्रत्येकवर्ण्णसंस्काराणामिवानन्यगति-कतया पदस्मरणे। अथ
“यद्यदाकाङ्क्षितं योग्यं सन्नि-धानं प्रपद्यते। तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते” नचैवमन्वयान्तराभिधानं न स्यात् विरम्य व्यापाराभावा-दिति वाच्यं एवमपि प्रथममन्वये हेत्वनुपन्यासात्उत्तरस्य हीदं सामग्रीवैकल्यं न पूर्ब्बस्येति चेत् अस्तु-तावदेवं तथापि चरमन्तावत्पदार्थघटितवाक्यार्थानुभवेउक्तैव गतिरनन्यगतिकत्वात्। अत्र वदन्ति। सन्निधानं-पदजन्मैवान्वयबोधहेतुः द्वारमित्यादावध्याहृतेनापि पिधा-नादिनान्वयबोधदर्शनात् न च द्वारं पिधेहीतिशब्द एवाध्याह्रियते अनुपयोगात् अर्थस्यैवान्वयप्रतियोगित्वादा-वश्यकत्वाच्च अर्थापत्तेरुपपादकविषयकत्वात्। न च शब्द-मात्रमुपपादकमपि तु तदर्थः। अवश्यं कल्प्यार्थसाहच-र्य्येण दैववशसम्पन्नशब्दस्मृतेरन्यथासिद्धेः अन्यथा पद-बोधितस्यैवार्थस्यान्वयबोधकत्वमिति नियमशक्तिकल्पना-पत्तिः स्वार्थान्वयपरत्वाच्छब्दानां द्वारमिति न पिधानान्व-यबोधकमिति तदन्वयबोधार्थमवश्यं शब्दकल्पनमितिचेत् लक्षणायां व्यभिचारात् तत्राक्षेपाक्षिप्तेन कर्त्रा-ऽन्वयबोधाच्च अथ द्वारपदसहभावमात्रं पिधेहिशब्दस्य कल्प्यते लाघवात् न च पिधानाभिधायकानेकशब्दोपस्थितौ विनिगमकविरहः संस्कारतारतम्यात्-[Page0880-a+ 38] पदविशेषस्मृतेरिति चेत् न आकाङ्क्षादिमत्प्रतियोग्य-न्वितस्वार्थपरत्वस्य कॢप्तत्वाल्लाघवेनार्थाध्याहारात् न चश्रुतपदानि लब्धप्रयोजनानीति कथमध्याहृते तेषां तात्-पर्य्यमिति वाच्यं श्रुतार्थान्वयानुपपत्त्याध्याहृते तात्पर्य्यात्कथन्तर्होदनं पचतीत्यत्र समभिव्याहृतमात्रादन्वयबोधःकलायादेरपि स्मृतत्वादिति चेत् न तात्पर्य्यनियमादित्य-वेहि
“यत्परः शब्दः सशब्दार्थः” इति न्यायात् अन्यथातवापि दैवशात् स्मृतकलायपदोपस्थानेनान्वयबोधःस्यात् अथ देवदत्त ओदनमित्यादिवाक्ये क्रियापदाध्या-हाराभावेन कर्त्तुरनभिधानात् तृतीया स्यादिति चेत्न अध्याहृतेनापि पचतिपदेन कर्त्तुरनभिधानात्। कर्तृ-संख्याभिहितेति चेत् न, देवदत्तस्य पाकैत्यत्र तृतीयापत्तेःतात्पर्य्यतस्तत्र व्यवस्थेति चेत् तुल्यं मनु द्वारं पिधेहीत्यादौपिधानशाब्दानुभवे पिधानोपस्थापकपदत्वे नान्वयबधोजनकत्वमिति चेत् न अन्वयप्रतियोग्युपस्थापकपदत्वेन-जनकत्वात् न तु तदुपस्थापकयावत्पदत्वेन गौरवात् एवंपि-धानान्वयबोधेऽपि अन्यथा गौणलाक्षणिकयोरन्वयबोधोनस्यात् तयोरननुभावकत्वादिति उच्यते क्रियापदोपस्था-पिता क्रिया कारकपदोपस्थापितं च कारकं परस्परमाका-ङ्क्षति न तूपस्थितिमात्रम् अन्यथा द्वारं कर्भता पिधेहिद्वारं पिधानङ्कृतिरित्यत्रापि क्रियाकर्माध्याहार इवान्वयबोध-प्रसङ्गः क्रियाकर्म्मणोरुपस्थितेस्तुल्यत्वात् एवंविधपदोपस्थापि-ते परस्परमाकाङ्क्षा नास्तीति चेत् तर्ह्याकाङ्क्षायां पद विशेषोपस्थापितत्वं तन्त्रं नतूपस्थितिमात्रम्। अर्थविशेषेऽसाधुत्वात्न तत्रान्वयबोध इति चेत् न पिधेहीति पदं विना द्वारमित्यस्याप्यसाधुत्वात् तदर्थप्रयोगे साधुत्वस्य तुल्यत्वात् सा-धुत्वज्ञानस्यान्वयबोधेऽप्रयोजकत्वाच्च गोणीत्याद्यपभ्रंशादावप्यन्वयबोधाच्च न चात्रासंसर्गाग्रहोबाधकाभावात्। तस्मात् क्रियापदस्य कारकपदेन, कारकपदस्य च क्रियापदेनसहान्वयबोधकत्वं नत्वेकं विनापरस्य। अपि च सकर्म्मक-क्रियापदप्रयोगं विना द्वितीयानुपपत्तिः क्रियाप-दार्थयोगे द्वितीया चेत् षटः आनयनं कृतिरित्यत्रापिद्वितोयापत्तेः तथा पुष्पेभ्य इत्यत्र स्पृहयतिपदाध्याहारंविना चतुर्थ्यनुपपत्तिः यदि च स्मृहयतिपदार्थयोगे चतुर्थीतदा पुष्पमिच्छतीत्यत्रापि स्यात् स्पहयतीच्छति पदयोरेका-र्थत्वात्। अथ साधुत्वार्थं द्वारं पुष्पेभ्य इत्यत्र पिधेहि स्पृहयति पदाध्याहारोऽनुमन्यते नत्वम्बयबोधार्थं तस्यान्वयप्रतियोगिज्ञानादेवोत्पत्तेरिति चेत् तर्हि क्रियापदप्रयोगं[Page0880-b+ 38] विना न कारकविभक्तिः कारकपदप्रयोगं विना न तदन्वययोग्यं क्रियापदमिति केबलकारके क्रियापदाध्याहारःकेवलक्रियायाञ्च कारकपदाध्याहारः साधुत्वार्थमावश्यकइति तज्जन्यैवोपस्थितिरन्वयबोधौपयिकी। तस्मात् क्रियाकारकपदोपस्थापितयोरेव क्रियाकारकयोः परस्परान्वयइति शब्दाध्याहारएव कर्त्त्राक्षेपे वक्ष्यामः”। ( व्याख्यातं चैतत् मथुरानाथेन दिङ्मात्रमत्रोदाह्रियते
“आसत्तिं निरूपयति आसत्तिश्चेति अन्वयप्रतियो-गिनोःपदार्थयोरव्यवधानेनोपस्थितिरासत्तिरित्यर्थः स्वा-व्यवहितत्वसम्बन्धेन तत्पदार्थोपस्थितिमती तत्पदार्थो-पस्थितिस्तत्पदार्थे तत्पदार्थस्यासत्तिरिति फलितार्थःनचैवमासन्नानासन्नविभागव्याघातः समूहालम्बनरूपपदा-र्थोपस्थितेरेव सर्वत्र शाब्दाबोधोपयोगितया गिरिर्भुक्त-मग्निमान् देवदत्तेनेत्यादावपि शाब्दानुभवाव्यवहित-पूर्ब्बवर्त्तिसमूहालम्बनोपस्थितिमादायैवाव्यवधानेनोपस्थितिसत्त्वात् उपस्थितेरैक्येन व्यवधानासम्भवादिति वाच्यंभेदगर्भाव्यवधानस्य पूर्वोत्तरक्षणसाधरणस्यात्र प्रवेशात् तच्चखध्वं साधिकरणभिन्नत्वे सति यः स्वप्रागभावाधिकरणसमयप्रागभावानधिकरणक्षणस्तदवच्छेदेन खसमवायिदेशोत्पत्तिकत्वेसति स्वभिन्नत्वम्। इत्थञ्च प्रथमं या प्रत्येकपदेभ्यः प्रत्येकपदार्थानां क्रमिका स्मृतिःसैवासत्तिरन्ववयबोधाव्यवहित-पूर्व्ववर्त्तिसमूहालम्बनरूपीपस्थितिः। अतएवासत्तिज्ञानंहेतुः प्रत्येकपदजन्यपदार्थोपस्थितीनामाशुविनाशिनीनांयुगपच्छाब्दबोधात् पूर्व्वमसम्भवेन स्वरूपसद्धेतुत्वासम्भवात्नचैवं दण्डी कुण्डली खड्गी देवदत्तैत्यादावेकविशेष्य-कनानाविशेषणकान्वयबोधस्थले आसत्त्यभावप्रसङ्कः तत्र वि-शेषणो पस्थितेर्विशेषणान्तरोपस्थित्या व्यवधानादिति वाच्यंप्रकृतान्वयबोधाननुगुणायः स्वध्वंसाधिकरणक्षणस्तद्भिन्न-त्यस्याव्यवधानघटकीभूतसत्यन्तदलार्थत्वात् विशेषणान्तरो-पस्थिरिक्षणश्च न प्रकृतान्वयबुद्ध्यननुगुणः अननुगुणत्वञ्चफलबलकल्प्य यादृशयादृशक्षणेन व्यवधानेऽप्यन्वयबोधोऽ-नुभवसिद्धस्तत्क्षणभिन्नत्वस्यैवाननुगुणत्वरूपत्वात्। अतएवगिरिर्भुक्तमित्यादौ भुक्तादिपदार्थोपस्थितिक्षणोयत्रैक-पदोच्चारणानन्तरं चिरतरं विलम्ब्यान्यपदमुच्चारितं तत्राव्यवधायकक्षणोऽप्रिचाननुगुणस्तत्रान्वयबोधानुत्पत्तेरिति-तदुभयत्र नासत्तिः। नचैवं यत्र पदोपस्थितिर्व्यवधानेन,पदार्थोपस्थितिश्चाव्यवधानेन, तत्राष्यासत्त्यापत्तिरिति वाच्यंतत्पदोपस्थित्यव्यवहिततत्पदोपस्थितिकन्या तत्पदार्थो[Page0881-a+ 38] पस्थितेरव्यवधानेन तत्पदार्थोपस्थितिस्तत्पदद्वयजन्यतत्-पदार्थयोरन्वयबोधे आसत्तिरिति विवक्षितत्वात्। एवञ्चयत्र पदोपस्थितिरव्यवधानेन, पदार्थोपस्थितिश्च व्यवधानेन,यत्र वा पदार्थोपस्थितिरव्यधानेन, पदोपस्थितिश्च व्यवधानेन,तत्रोभयत्रापि नासत्तिः किन्त्वेकपदोपस्थितिजन्यपदार्थोप-स्थितिरपरपदोपस्तितिश्च समूहालम्बनरूपा ततोऽपरपदा-र्थोपस्थितिः पदान्तरोपस्थितिश्च समूहालम्बनरूपेत्या-दिक्रमेण पदार्थोपस्थितिस्तत्रैवासत्तिः पदोपस्थितेरव्यवधानमपि पूर्वोत्तरक्षणसाधारणं प्रकृतान्वयबोधा-ननुगुणलक्षणघटितं बोध्यम् ननु आसत्तिभ्रमादन्वबोधइति सर्वैर्गीयते स कुत्रेति वाच्यं यत्र व्यवहितपदोप-स्थितावव्यवहितत्वधीर्व्यवहितायां पदार्थोपस्थितौ अव्य-वहितत्वधीर्वा तत्र तत्सम्भवात्। अथैवमासत्तिज्ञानस्यशाब्दकोधहेतुत्वेरूपसत्याः पदजन्यपदार्थोपस्थितेः पृथक्-कारणत्वे किं मानं, न च विशेषणज्ञानसाध्यं विशिष्ट-ज्ञानमिति विशेषणज्ञानत्वेन कारणमिति वाच्यम् आस-त्तिज्ञानस्यैव पदार्थविषयकत्वेन विशेषणज्ञानत्वादितिचेन्न तद्विलम्बेनापि शाब्दधीविलम्बात् तस्यापि पृथक्-कारणत्वात् न च तद्व्यतिरेकस्थाने आसत्तिविलम्बादेवशाब्दधीविलम्ब इति वाच्यं नह्यासत्तिः स्वरूपसतीहेतुः किन्तु तज्ज्ञानमेव तद्व्यतिरेकस्थानेऽपि सम्भवादितिनिर्णयकृतस्तदसत् एकलडुपस्थाप्यकृतिवर्त्तमानत्वयोरन्वय-बोधस्थानेऽव्याप्तेर्यत्रानुमित्यादिना एकदैव पदजातमनुमितं स्मृतं वा ततश्च समूहालम्बनपदार्थस्मरणंजातं तत्राव्याप्तेश्च तत्र प्रत्येकपदार्थोपस्थितेरभावात् नचतत्रापि क्रमिकप्रत्येकपदार्थोपस्थितिः कल्पनीयेति वाच्यम्अनुभवविरोधात् प्रत्येकपदार्थोपस्थितिमन्तरेणापि तत्रशाब्दबोधस्यानुभविकत्वात् किञ्चैतस्याः स्वरूपसद्धेतुत्वं स्वय-मेव निराकृतं क्रमिकप्रत्येकपदार्थोपस्थितेः शाब्दबो-धात् पूर्ब्बं चिनष्टत्वात् नाप्येतज्ज्ञानं कारणंमानाभावात् नह्यपस्थितिज्ञानविलम्बात् शाब्दबोधविलम्ब-आनुभविकः न च दैवाददृष्टादिना पदार्थोपस्थितौ पद-जन्यत्वभ्रमेण शाब्दबोधानुदयात् तज्ज्ञानस्यापि हेतुत्वमितिवाच्यं वृत्त्या पदजन्यपदार्थोपस्थितेः स्वरूपसतोहेतुत्वा-त्तद्भ्रमे शाब्दबोधाभावात् अव्यवधानांशवैयर्थ्याच्च नचैतद्भ्रमानन्तरं शाब्दानुभवदर्शनादेतज्ज्ञानं हेतुरितिवाच्यं नहि यत्सत्त्वे यदुत्पद्यते तदेव तत्कारणं,घटाव्यवहितपूर्व्ववर्त्तियावत्पदार्थानामेव घटहेतुत्वापत्तेः[Page0881-b+ 38] न च पदजन्यपदार्थोपस्थितौ अव्यवहितत्वाव्यवहितपद-जन्यत्वयोः संशये व्यवहितत्वव्यवहितपदजन्यत्वनिश्चये चशाब्दबोधानुत्पत्तेस्तन्निश्चयोहेतुः तयोः प्रतिबन्धकत्वकल्पनेगौरवादिति वाच्यं तात्पर्य्यज्ञानसत्त्वे व्यवहितत्वव्य-वहितपदजन्यत्वग्रहेऽपि शाब्दबोधदर्शनादनुत्पत्तेरेवा-सिद्धेः नचैवं व्यवहितपदकदम्बात्मकश्लीकादौ योजनायांकारितायामेवान्वयवोधोनत्वन्थथा इत्यत्र किं वीजमितिवाच्यं योजनायास्तात्पर्य्यग्राहकत्वात्। अतएव यस्ययोजनां विनैव तात्पर्य्यग्रहस्तस्य न योजनापेक्षा। एतेनअन्वयप्रतियोगिपदं तदुपस्थापकपरं तथा च तदुपस्थाप-कपदोपस्थित्यव्यवधानेन तदुपस्थापकपदोपस्थितिस्तयोरासत्तिः न तु पदार्थोपस्थितीनामव्यवधानमपेक्षितमितिकेषाञ्चिन्मतमप्यपास्तं वक्ष्यमा{??}न्योन्यश्रयाशङ्कानुत्थितेःसमूहालम्बनोपस्थितिमादाय सर्व्वत्रास्याः सत्त्वेनआसन्नानासन्नार्थविभागव्याषासापत्तेः। न च भेदगर्भमव्य-वधानं विवक्षणीयं पूर्व्वोक्तदोषाणामपि वृत्तेः। एतज्-ज्ञानस्य कारणत्वेउक्तरूपेण मानाभावाच्च। केचित्तु अव्यव-धानेनेति विशेषणे तृतीया अन्वयप्रतियोगिपदञ्च अन्व-प्रतियोगिन उपस्थिति र्यस्मात् इति व्युत्पत्या अन्वय-प्रतियोग्युपस्थापकपरं तथा च तत्पदार्थान्विततत्पदा-र्थशाब्दवुद्धौ तत्पदे तत्पदाव्यवधानमासत्तिः नतूप-स्थितीनामव्यवधानं विवक्षितं मौतिश्लोकादौ लिप्यादि-रूपदीषविशेषात् अव्यवधानभ्रमेणान्वयबोधः। न{??}षैवंश्लोकादौ योजनायामप्यन्वयबोधो न स्यात् वक्त्रेदंव्यव-धानेनोच्चारितमिति विशेषदर्शनेन भ्रमासम्भवात् इतिवाच्यं योजनयोपस्थितवाक्यान्तरादेव तत्रान्वयबोधात्न तु श्लोकादितः। अव्यवधानञ्चाननुगुणक्षणभेदाभेदसाधारणं स्वपरसाधारणञ्च वाच्यं तेनैकपदाद्युपस्थि-तयोः कृतिवर्त्तमानत्वयोरन्वयबोधेऽपि न काप्यनुपपत्ति-रित्याहुः तदप्यसत् वक्ष्यमाणान्योन्याश्रयशङ्कानुत्थितेस्तात्पर्य्यादिज्ञानसत्त्वे अव्यवधानज्ञानाभावेऽपि शाब्दबुद्धेरानु-भविकत्वाच्च नव्यास्तु वृत्त्या पदधोजन्यपदार्थोपस्थितिरा-सत्तिरियञ्च स्वरूपसत्येव हेतुः अत एव त्रिसूत्र्याम् आस-त्तिस्तु यद्यपि स्वरूपसत्येव प्रयोजिका इत्यादिप्रभाक-रोपाध्यायेनोक्तं न च एतप्या अपि कारणत्वे-मानाभाव इति वाच्यं तथासति आनयेति वाक्यमा-कर्ण्णयतः प्रत्यक्षेण घटं पश्यतोघटस्य शाब्दबोधापत्तेःघटमानयेति वाक्यमाकर्ण्णयतः कारणतया घटपदकारणा[Page0882-a+ 38] काशस्मरणवत आकाशस्य शाब्दबोधापत्तेः नचैवं गिरि-र्भुक्तमग्निमान् देवदत्तेनेत्यादितोगिरिरग्निमान् भुक्तंदेवदत्तेनेत्यन्वयबोधापत्तिरिति वाच्यं तथा तात्पर्य्य-ग्रहसत्त्वे इष्टापत्तेः कदाचित्तु तत्र तथान्वयबोधस्यसर्वैरेव इष्टत्वात् नचैवं क्वचिद्योजनायाः कथमुपयोग-इतिवाच्य तात्पर्य्यग्रहार्थं तदुपयोगितेत्युक्तत्वादिति प्राहुःअव्यवधानेनान्वयप्रतियोग्युपस्थितिरासत्तिरुक्ता सा चशाब्दबोधादेव तथा च तस्यापि आसत्तिः कारणं सा चशाब्दबुद्धिरूपा तस्याञ्च यद्यपरासत्तिः कारणं तदा अत-वस्था फलीभूता चेत् अन्योन्याश्रय इत्यतआह सा चेतिप्रसङ्गादन्वयबोधनिर्वाहकपदजन्यपदार्थोपस्थितिपरिपाटींप्रदर्शयितुमाशङ्कते अथेति नव्यास्तु ननु वृत्त्या पद जन्यप-दार्थोपस्थितिश्चेदासत्तिस्तदा नानाविशेषणकस्थाने कथमन्वय-बोधः? सर्व्वासां पदार्थोपस्थितीनाम् एकदाऽसम्भवादि-त्याशङ्कते अथेति इत्याहुः। मेलकं मेलनम्। विशेषणज्ञान-साध्यत्वादिति विशेषणं पदार्थस्तदुपस्थितिसाध्यत्वात् इत्यर्थःवृत्त्या पदधीजन्येयादिः। विशिष्टज्ञानस्य शाब्दबोधानुभ-वस्य। मेलकात् समूहात् एकदैव तावत्पदस्मृतिः न च सक-लपदगोचरस्मरणाभावेऽपि प्रत्येकपदानुभवजनितप्रत्येकपदार्थ-स्मरणाहितसंस्कारेभ्य एव सकलपदार्थगोचरमनेकं स्मरणंसम्भवति तथा च सकलपदगोचरैकर्म्मरणपर्य्यन्तानुधा-वनं विफलमिति वाच्यं प्रकारान्तरेण पदार्थोपस्थितेःशाब्दबोधाहेतुत्वात् पदज्ञानजन्यत्वोपपत्तये तदनुधावनात्ननु श्रोत्रेण प्रत्येकपदानुभवोऽपि न सम्भवति तथाहिआदौ घोत्पत्तिस्ततो द्वितीयकाले घघत्वनिर्विकल्पकोत्पत्तिःअकारोत्पत्तिश्च अथ तृतीयकाले अकारतत्त्व निर्विकल्पक-घत्वविशिष्टधीटोत्पत्तिघनाशाः ततश्चतुर्थकाले अत्वविशिष्टधीटटत्वनिर्विकल्पकाकारनाशचरमाकारोत्पत्तयः इदानीञ्चघकारभानं न सम्भवति प्रत्यक्षं प्रति विषयस्य हेतुत्वात् ततःपञ्चमकाले टत्वविशिष्टबोधाकारतत्त्वनिर्विकल्पकटकारनाशाःइदानीं प्राथमिकाकारभानं न सम्भवति तदभावात् ततःषष्ठक्षणे अत्वविशिष्टबोधाकारनाशौ इदानीं टकारभानंन सम्भवति तदभावात् तथा च कथं वर्णसमूहात्मकपद-गोचरश्रौत्रानुभवः न च पूर्ब्बपूर्ब्बवर्णोपनयसहितान्त्य-वर्ण्णसन्निकर्षात् श्रौत्रान्भवसम्भव इति वाच्यं बहि-रिन्द्रियजप्रत्यक्षे उपनीतं विशेषणतयैव भासते इतिनियमात् प्रत्येकवर्ण्णसमूहमुख्यविशेष्यकपदप्रत्यक्षस्योपनय-मर्य्यादया श्रवणसम्भवात् पदप्रत्यक्षे प्रत्येकं सर्वस्य वर्ण्णस्य[Page0882-b+ 38] मुख्यविशेष्यत्वात् न च पूर्व्ववर्ण्णोऽन्त्यवर्ण्णविशेषणतयाभासत इति वाच्यं पूर्ब्बवर्ण्णेऽन्यवर्ण्णविशेषणत्वनियामकस्यतत्सम्बन्धस्याभाबात् इति चेत् मैवं घादिसमुदायमात्रं नघटादिपदं टघादेरपि घटपदत्वापत्तेरपि तु अव्यवहितो-त्तरत्वसम्बन्धेन पूर्वपूर्ववर्णवदुत्तरोत्तरवर्ण एव पदं तच्च श्रव-सा न दुर्ग्रहं पूर्ब्बपूर्बवर्ण्णोपनयसहकारेणाव्यवहितोत्तरत्व-सम्बन्धेन उत्तरोत्तरवर्णविशेषणतया पूर्बपूर्बवर्णग्रहसम्भवात्वैयाकरणास्तु पूर्ब्बवर्ण्णज्ञानरूपाया उपनयसामग्र्याः सत्त्वे-ऽपि पूर्ववर्णस्यैवोत्तरवर्णे विशेषणत्वेन भाने नियाम-काभात् विनिगमनाभावेन अव्यवहितपूर्ब्बत्वसम्बन्धेनैवउत्तरोत्तरवर्णस्यापि विशेणतया भानस्य र्दुर्वारतयाअत्तशब्दयोस्तुल्यपदत्वापत्तेः तथा च अत्पदोच्चारणेतपदस्य श्रवसा ग्राह्यत्वापत्तिरित्यतोवर्ण्णसमुदयादन्यः स्फोट-एव पदमित्याहुः तद्विशेषश्च स्फोटशब्दे वक्ष्यते। अत्रायं विशेषः। चिन्तामणिमते शब्दाध्याहारएव मथु-रानाधेन तु आसत्तिग्रन्थशेषे आर्थाध्याहारोऽपीतिव्यवस्थापितम्। यथा
“अस्तु वा शब्दाध्यहार एवावश्यकस्तथापि तज्जन्यपदार्थोपस्थितित्वेन कुतोहेतुत्वं लाघ-वात् पदार्थोपस्थितित्वेन हेतुत्वस्योचितत्वात् तथा चओदनं पचनीत्यादौ सति तात्पर्य्यग्रहे यथाकथञ्चिदुप-स्थितकलायादेरप्यन्वयबोध इत्यर्थाध्वाहारपक्ष एव सम्यक्”
“वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” सा॰ द॰।
“आसत्तिक्रमेणान्वयः” रघु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसत्ति¦ f. (-त्तिः)
1. Intimate union, meeting, junction.
2. Gain, profit, acquirement.
3. In logic, connexion or relation between two or more proximate terms and the sense they convey. E. आङ् before षद् to go, affix क्तिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसत्तिः [āsattiḥ], f. [आ-सद्-क्तिन्]

Meeting, junction.

Intimate union, nearness, close contact; किमपि किमपि मन्दं मन्दमासत्तियोगात् U.1.27.

Gain, profit, acquirement.

(In Logic) Proximity, the absence of interruption in the apprehension of what is said; relation between two or more proximate terms and the sense conveyed by them; कारणं सन्निधानं तु पदस्या- सत्तिरुच्यते Bhāṣā P.83; वाक्यं स्याद् योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः S. D.2.

Embarrassment, perplexity; न च ते क्वचिदासत्तिर्बुद्धेः प्रादुर्भविष्यति Mb.12.52.17.

आसदनम् Gain, profit.

Contact, union.

Nearness, proximity.

The act of sitting down.

A seat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसत्ति/ आ-सत्ति f. vicinity , proximity

आसत्ति/ आ-सत्ति f. intimate union

आसत्ति/ आ-सत्ति f. uninterrupted sequence (of words = सं-निधिSee. ) , continual succession Sa1h. Nya1yak. Ragh. etc.

आसत्ति/ आ-सत्ति f. embarrassment

आसत्ति/ आ-सत्ति f. perplexity MBh.

आसत्ति/ आ-सत्ति f. reaching , obtaining

आसत्ति/ आ-सत्ति f. gain , profit L.

"https://sa.wiktionary.org/w/index.php?title=आसत्ति&oldid=491525" इत्यस्माद् प्रतिप्राप्तम्