आसनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसनः, पुं, (असु क्षेपने + ल्युः + प्रज्ञाद्यण् ।) जीव- कवृक्षः । इति मेदिनी ॥ (जीववृक्षशब्देऽस्य विशेषो ज्ञेयः ।)

"https://sa.wiktionary.org/w/index.php?title=आसनः&oldid=491528" इत्यस्माद् प्रतिप्राप्तम्